________________
संवेगरंगसाला
॥५६६॥
तं दकखत्तं सो बुद्धि- पयरिसो तं च किर सुविन्नाणं । पारसस्स अन्तरिअर, एकपए चेव निद्दाए ॥ ७३५३ ॥ अन्नं च
निधातमस्स सरिसो, सव्वाssवारी परं तमो णत्थि । ता निजिणेञ्ज सम्मं, निदं झाणस्स विग्घकरिं ॥ ७३५४ || जओ
जागरिया धम्मीणं, आहम्मीणं तु सुत्तया सेया । वच्छाऽहिवभगिणीए, अकहिंसु जिणो जयंतीए / ॥ ७३५५॥ / सुयइ सुयंतस्स सुर्य, संकियखलियं भवे पमत्तस्स । जागरमाणस्स सुयं, थिरपरिचियमऽप्पमत्तस्स ।।७३५६ ॥ सुयइ य अयगरभूओ, सुयं च से नासए अमयभूयं । होही ! गोणब्भूओ, नट्टम्मि सुए अमयभूए ॥ ७३५७॥ ता भो देवाऽणुपिया !, जिणिउ' निद्दापमायपरचकं । अप्पडिहयप्पवोहो, विहरसु थिरपरिचियसुयत्थो || ७३५८ ॥ एवं चउत्थमुवइट्ठ- मेत्थ निद्दाऽभिहाणपडिदारं । एत्तो विगहादारं, पंचमगं पि हु पचे ।।७३५९ ।। विवि विरुवा वा अहवा संजमविवाहगतेण । संभवइ जा विरुद्धा, कहा वि विगह ति सा भणिया ||७३६० || विस पडुच्च सा पुण, चउप्पयारा परूविया समए । इत्थिकहा भत्तकहा, देसकहा तह य रायकहा || ७३६१ || इत्थ इत्थी व कह त्ति इत्थीकहा मुणेयव्वा । तद्दारेणं संजम - विरोहिगा जा उ सा विकहा ॥७३६२॥ जाइकुलरूववत्थ - गोयरा थीकहा भवे चउहा । तत्थवि खत्तिणिवंभणि- वेसिणिसुद्दीण मज्झाओ अन्नयरजाइयाए, पसंसणा निंदणा व कीरह जा । सा जाइकहा भन्नई, तीए सरूवं इमं तु जहा
॥७३६३॥ ॥७३६४॥
निद्रायाः दोषाः |विकथाद्वारस्वरूपं च ।
॥५६६॥