________________
संवेगरंगसाला
अगडदत्तस्य स्तेनमारणम् भूमिगृहे प्राप्तिः च ।
॥५६४॥
उद्वविऊणं उवलोमिच, परिवायगेण आणीया। गिन्हावियाओ ताओ, तत्तो तेहि सह पुरीओ ॥७३२६।। सिग्ध चिय निकूखंतो, पत्तो एगम्मि जिन्नउजाणे । भणिया य तेण पुरिसा, सप्पणयं अगलदत्तो य॥७३२७।। रे पुत्ता ! सुयह खणं, इहेव जा सव्वरी गलइ किपि । पडिवन्नं सव्वेहि, सुत्ता य सुनिब्भरं सव्वे ॥७३२८॥ नवरं संकियचित्तो, निदाकवडेण ठाउँ खणमेकं । तरुगहणम्मि निलुक्को, नीहरिऊणं अगलदत्तो ॥७३२९॥ निद्दावसगा य परे, पुरिसा गाउँ तिदंडिणा निहया। सत्थरए हणणत्थं, निरिक्खिओ अगलदत्तो वि ॥७३३०॥ तं च अपेच्छंतो सो, वणगहणे पेहि समाऽऽरद्धो। अभिमुहमि तो य हओ, खग्गेणं अगलदत्तेणं ॥७३३१॥ अह गाढघायवियणा- घुम्मिरदेहेण तेण संलत्तं । विगयप्पायं हे वच्छ !, जीवियव्वं मह इयाणि ॥७३३२॥ ता गिन्हसु मम खग्गं, वच्चसु य मसाणपच्छिमविभागे। तहियं च चंडियाऽऽययण-मित्तिपासम्मि ठाऊणं ॥७३३३।। सदं करेज जेणं, तभूमिहराउ नीइ मम भइणी । दंसेजसु तीए असि, जेणं सा भवइ तुह भजा ॥७३३४॥ दंसइ य गेहसारं, एवं वुत्तम्मि अगलदत्तेण। तह चेव कयं ता जाव, भूमिभवणम्मि वि पइट्ठो ॥७३३५॥ दिट्ठा य तत्थ पायाल-कन्नगा विव मणोहरसरीरा। एगा जुबई पुट्ठो, तीए कतो तुमं सि त्ति ॥७३३६।।
आयडिढऊण खग्गं, निदंसियं तीए अगलदत्तेण । मुणियं च णाए नियभाउ-मरणमऽह रंभिउ सोगं ।।७३३७।। संभमभरियऽच्छीए, सुहय ! तुहं सागयं ति भणिरीए । उवणीयमाऽऽसणं से, आसीणो सो य साऽऽसंको॥७३३८॥ तीए य पुबविरइय-गरुयसिलाजंतसंगया सेजा। दिव्योवहाणकलिया, पगुणा सव्वाऽऽयरेण कया ॥७३३९॥
॥५६४॥