________________
संवेगरंगसाला
अगडदत्तस्य परिव्राजकवेषण | तस्करेण सह | मिलनम् ।
॥५६३॥
देव! पसीयह वियरह, आएसमिमं महं जहा तुम्ह । उवणेमि तक्करं सत्त-रत्तमज्झम्मि कत्तो वि ॥७३१२॥ दिन्नो रन्नाऽऽएसो, तत्तो सो राउलाओ नीहरिओ। चितेइ विविहणेवत्थ-धारिणो लिगिवेसा य ॥७३१३॥ सुन्नसभाऽऽसमदेउल-पमोक्खठाणेसु तक्करा पायं । निवसति चारपुरिसेहि, ताणि ता पेहयामि अहं ॥७३१४॥ एवं विचितिऊणं, सव्वट्ठाणाणि मग्गिओ सम्मं । नीहरिओ नयरीओ, पत्तो एगम्मि उजाणे ॥७३१५॥ अह सहयारतरुतले, निवसियमलिणंऽसुओ समाऽऽसीणो। चोरग्गहणोवायं, चिततो अच्छए जाव ॥७३१६॥ ता आगओ कुओ वि हु, तत्थ परिवायगो रुणुझुणतो। भंजिय तरुसाहं विर-इयाऽऽसणे सन्निसन्नो य ॥७३१७॥ दठ्ठण तं च उब्बद्ध-पिंडियं तालदीहयरजंघ। कूरच्छमेस चोरो त्ति, चितियं अगलदत्तेण ॥७३१८॥ एवं विचिंतयंता, तेण परिव्वायगेण सो भणिओ। आओ सि वच्छ ! कत्तो, हिंडसि केण व निमित्तणं ॥७३१९॥ तेणं भणियं भयवं !, उज्जेणीओ पहीणविभवो हैं । एवं भमामि नेवत्थि, कोई मे जीवणोवाओ ॥७३२०॥ मुणिणा वुत्तं पुत्तय !, जइ एवं देमि ता अहं दव्वं । संलत्तमऽगलदत्तेण, सामि ! दढमणुगिहीओ हं ॥७३२१॥ एत्थंऽतरम्मि अथवण-मुवगयं चंडभाणुणो बिम्बं । तदऽकजकरणवंछ ब्व, पसरिया सव्वओ संझा ॥७३२२।। तीए य अइगयाए, समुच्छलंतेसु तिमिरनियरेसु । आयइिढऊण खग्गं, तिदंडमज्झाउ निसियऽग्गं ॥७३२३॥ आवद्धपरियरो सो, समग चिय झत्ति अगलदत्तेण । नगरीए गओ खत्तं च, पाडियं धणवइगिहम्मि ॥७३२४॥ आयढियाउ तत्तो, पेडाउ भूरिभडभरियाउ । मोत्तूण अगलदत्तं, तहिं च सुरभवणसुत्तनरा ॥७३२५।। ।
॥५६३॥