________________
संवेगरंगसाला
॥५५८॥
॥७२४८ ॥
॥७२४९ ॥
।।७२५० ।।
॥७२५१ ॥
।।७२५२ ।।
तत्तो निवउज्जाणे, तरुसालोलइयधम्मउवगरणो । हरियाऽऽउलधरणियलम्मि, संनिसन्नो य निल्लजो तं च तद्दट्ठियमाऽऽयन्निऊण, राया समागओ नमिउ । संजमथिरकरणट्ठा, एवं भणिउ समारो तुममेको चिय धन्नो, कयपुन्नो लद्धजीवियफलो य । पालेसि निरइयारं, जो पव्वज' जिणुद्दिनं दोग्गइनिबंधणेणं, रज्जेणं निबिडबंधणेणं व । बद्धो हं पुण न लभामि, धम्मक किमऽवि का उ एवं बुत्तो वि हु रुकूख-चक्खुकूखेवो न जाव सो किपि । जंपेइ ताव रन्ना, वेरग्गं उव्वहंतेणं पुणरवि भणिओ हे मूढ !, पुव्वकाले वि वारिओ बाढं । पव्वज्जापडिवत्ति, तुमं कुणतो मए तइया ॥ ७२५३॥ दितोय रञ्जमिन्हिं च, तस्स दाणे वि कि' सुहं तुज्झ । उज्झियनिययपइष्णस्स, तिणलवाओ वि लहुयस्स ॥ ७२५४॥ एवं भणिऊण नराऽहिवेण, रज' पणामियं तस्स । काऊण सयं लोयं, गहिओ सव्वो वि तव्वेसो ॥७२५५ ॥ तो सयमऽवि पडिवजिय, पव्वज अइगओ गुरुसमीवे । तत्थ पुण गहियदिकूखो, छट्टकूखमणस्स परिणए । ७२५६॥ अणुचियआहारवसा, बाढं संजायपोट्टसूलो य । मरिऊणं उववन्नो, देवो सव्वट्टसिद्धिम्मि
।।७२५७।।
।।७२५८।।
।।७२५९।।
इयरो य मंतिसामंत - दंडनाहाऽऽइसयललोगेण । हीलिज तो पव्वञ्ज - चायकारि ति पावो ति अच्चतविसयगिद्धीए, पउररसपाणभोयणाऽऽसत्तो । रुद्दज्झाणोवगओ, विसूइयादोस निहयाऽऽऊ मरिऊणं नेरइओ, उप्पन्नो सत्तमा पुढवीए । एवमपाविय विसया, विसइणो दुग्गइमुवेन्ति ता सुंदर ! दरिसियदोस - दूसिए निरसिऊण हयविसए । आराहणाकयमणो, मणोऽणवञ्ज चिय धरे
॥७२६० ॥
॥७२६१॥
पुण्डरीकस्य संयमेन सर्वार्थसिद्धौ
गमनं
कण्डरीकस्य विषय-गृद्ध्या नरकप्राप्तिः च ।
।।५५८।।