________________
संवेगरंगसाला
कण्डरीकस्य प्रव्रज्याराज्याय पुनरागमनं च।
RAAN
॥५५७॥
पव्वज काउमणो, कणिदुनियभायरं दढप्पणयं । कंडरीयनामधेयं, वाहरि भणिउमाऽजत्तो ॥७२३४॥ GI हे भाय ! रअलच्छिं, उवभुंजसु संपयं तुम एत्थ । भववासाउ विरत्तो, अहमिन्हिं पव्वइस्सामि ॥७२३५॥
कंडरीएणं भणियं, दुग्गइमूलं ति जइ तुमं रजं। मोत्तूणं पव्वज', वंछसि घेत्तुं महाभाग! ॥७२३६॥ ता कि मज्झ वि रज्जेण, सव्वहा हं गुरुस्स पामूले । इन्हिं चिय निस्संगो, जिणि ददिकूख गहिस्सामि ॥७२३७॥ अह नरवइणा सुबहु-प्पयारहेऊहिं वारियो वि दढं । अच'ततरलयाए, सूरिसमीवे स निकुखतो ॥७२३८॥ गुरुकुलवासोवगओ य, विहरमाणो पुरागराऽईसु । अणुचियआहारवसा, संजायसरीरगेलो ॥७२३९॥ चिरकालाओ पुंडरि-गिणीए नयरीए आगओ संतो। उवयरिओ वेजोसह-विहीए पुंडरियनरवइणा ॥७२४०॥ जाओ पगुणसरीरो, रसगिरीए तहावि अनत्थ । विहरिउमऽणुच्छहतो, रमा उच्छाहिओ एवं ॥७२४१॥ धन्नो तुम महायस!, निस्संगो जो न दबमाऽईसु । थेवं पि हु पडिबंधं, करेसि तवसुसियदेहो वि ॥७२४२।। तुममेव अम्ह कुलनह-यलम्मि संपुग्नपुनिमाचंदो। सच्चरियपहापसरेण, जस्स धवलिजए भुवणं ॥७२४३॥ अप्पडिबद्धविहारो, तुमए चियष्णुडिओ महाभाग ! । जो मज्झष्णुवित्तीए वि, ठासि नो एत्थ ठाणम्मि ॥७२४४॥ इय उच्छाहगवयणेहि, राइणा तह कह पि पनविओ। जह सीयविहारी विहु, कडरिओ विहरिओ बहिया ॥७२४५॥
संजमपडिभग्गमणो, भूसयाऽसारभोयणाईहिं। सीलमहाभरपडिवहण-भंगुरो चत्तमाओ ॥७२४६॥ का विसयामिसंगगरुओ, गुरुकुलवासाउ सो विनिकखमि। रजोवभुंजणट्ठा, समागओ पुण सनयरीए ॥७२४७॥
॥५५७॥