________________
संवेगरंगसाला
।।५५१॥
मांसयवत्रिकस्य याचने अभयस्य अष्टादश कनककोटिप्राप्तिः यशोवादश्च।
मतीहि जंपियं थेव-मुल्लदाणे वि भूरिलाभाओ। कहमऽच्चतमहग्यत्त-मेवमुल्लवसि मसस्स ॥७१५५।। पच्चकख चिय सेसाणि, पेच्छ वत्थूणि पउरदव्वेण । लभंति एव भणिए, मोणं काउठिओ अभओ ॥७१५६॥ नवरमिममेव वयणं, पइदिउ तेण सेणियनरेंदो। वुत्तो पंच दिणाई, ताय ! महं देहि रजति ॥७१५७॥ वाहरिउ सयलजणं, अभओ रजे पइडिओ रण्णा । बाहइ सिरं ति सयमऽवि, वुत्थो अंतेउरस्संऽतो ॥७१५८॥ अभएण वि उस्सुको, अकरो लोगो को समत्थो वि । घोसाविया अमारी, नियरज्जे वट्टमाणम्मि ॥७१५९॥ पत्ते य पंचमदिणे, रयणीए विहियवेसपरियत्तो । सामंतमंतिगेहेसु, सो गतो सोगविहुरो ब्व ॥७१६०॥ वुत्तो सामंताऽऽईहि', नाह ! कि एवमाऽऽगमणकज । भणियमऽभएण राया. अइविहुरो सीसवियणाए ॥७१६१॥ विज्जेहि य कालेजय-मोसहमाऽऽइट्टमुत्तमनराण । नियगस्स तस्स तुब्भे, ता सिग्घ जवतिगं देह ॥७१६२।। खुदो एसो ति विचितिऊण, तेहि पि अप्परकवट्ठा । रयणीए दिनाओ, अट्ठारस कणयकोडीओ ॥७१६३।। जाए पभायसमए, पुनो अवहि त्ति रञ्जमुवणीयं । अभएणं नियपिउणो, अह सो त कणयगुरुरासि ॥७१६४॥ दळूण आउलमणो, विचितए निद्वणो धुवमऽणेण । लोगो को कहऽन्नह, एत्तियमेत्तऽत्थसंपत्ती ॥७१६५।। अह नयरवासिलोय-प्पवायमुवलंभि नरि देण । गूढनरा तियचच्चर-चउप्पहाऽऽईसु आइट्ठा ॥७१६६॥ आचंदसूरियं रज-लच्छिमऽणुहवउ निग्गयपयावो । सुचिरं अभयकुमारो, मणहारी अमयमुत्ति व्व ॥७१६१॥ इय पडगेहं चिय जण-मुहाउ सोउं पुरम्मि जसवायं । गूढनरा नरवहणो. जहट्ठियं सव्वमऽकहिंसु ॥१६॥
॥५५१॥
NII