________________
संवेगरंगसाला
अभयामारेण | मांसस्य | महात्वस्थापनम् ।
॥५५॥
जो किर मंसं नाऽसइ, नासइ सो अप्पणो अजसवायं । जो पुण तयमाऽऽसेवइ, सेवइ सो नीयठाणाणि ॥७१४३॥ || एवं अच्चतदुरंत-दुकूखनरएक्ककारणं मंसं । अपवित्तमऽणुचियं सव्व-हा वि हेयं ति नाऽऽदेयं ॥७१४४॥
जं दुटुं ववहारे, लोए सत्थे य दृसियं जं च । तं मंसमऽभकूख चिय, चकूहि वि नो निरिकखेजा ॥७१४५॥ | करगहियमंसपेसी, चंडालाई वि कहवि मग्गम्मि । पुरओ आगच्छंत, लजइ दटुं विसिट्ठजणं ॥७१४६॥
गोहेममहीदाणाणि, तेण दिनाणि लकूरखसंखाणि । जो बहुदोससमुस्सय-मऽसेज मंसं न मणसा वि ॥७१४७॥ तहाजह परमंसं तह जइ, समंसमेवाऽऽयरेज तब्भोई । ता न तहा दोसं पि हु, परपीडाऽभावओ मन्ने ॥७१४८॥ संभवइ न उण एयं, अट्ठारसकणयकोडिओ इहरा । मसजवतिगकए कह, मिलिया सुव्वंति अभयस्स ॥७१४९॥ तथाहि
रायग्गिहम्मि नयरे, अत्थाणीमडवे निसनस्स । अभयकुमारप्पमुह-पहाणमतीहिं सहियस्स ॥७१५०॥ . सेणियरन्नो पुरओ, विविहकहासु पयट्टमाणीसु। पत्थविवसा भणिय, एक्केण पहाणपुरिसेणं ॥७१५१॥
देव ! महग्धमऽसुलहं, धणधन्नाऽऽइ इह तुम्ह नयरम्मि । नवरमऽमहग्धमेकं, मस सुलभं च सव्वत्थ ॥७१५२॥ इय तव्वयणं सामत-मतिजुत्तेण राइणा सम्म । पडिवन केवलमऽमल-बुद्धिणा भणियमऽभएण ॥७१५३॥ ताय ! किमेवं मुझह, मसाओ वि हु महग्धमिह नस्थि । जह तह सुलहाई कंस-दूसपमुहाणि वत्थूणि ॥७१५४॥
॥५५॥