SearchBrowseAboutContactDonate
Page Preview
Page 587
Loading...
Download File
Download File
Page Text
________________ संवेगरंगसाला ॥५४९ ॥ अन्ने उ पंचमुग्गाण, भकूखणे भकूखणं पणि दिस्स । जंपंति मूढमहणो, तष्ण जओ मोहवयणं तं ।।७१२९।। अवरोप्परसाऽवेक्खत्त-संगया तंतवो जह पडत्तं । पावेति न उण निरवेकूख-याए मिलिया सुबहवो वि ॥ ७१३० ॥ इसावेकखाण मिहो, समवायो इंदियाण एगत्थ । पावइ पणिदियत्तं, सगोयरग्गहणपवणाणं ॥७१३१॥ विनाणपयरिसो वि हु, सुहदुहसंवेयगो तहि चेव । पडिभिन्नईदिएसुं, मुग्गाऽऽइसु बहुसु वि न सो उ ।। ७१३२॥ इय अच्च तमवत्तं, फासि दियनाणमेकमाऽऽसञ्ज । मुग्गाऽऽइसु बहुए वि, पणिदियत्तं अजुत्तं ति लोयसत्थे मंसं, भणियकमा वारिउ पणुन्नायं । आवइसद्वाऽऽईसुं, तत्थेव य जेण भणियमिणं प्रोक्षितं भक्षयेन्मांसं, ब्राह्मणानां च काम्यया । यथाविधिनियुक्तस्तु : प्राणानामेव वाऽत्यये ॥७१३३॥ ॥७१३४॥ ।।७१३५।। ॥७१३६॥ यथाविधिनियुक्तस्तु, यो मांसं नाति वै द्विजः । स प्रेत्य पशुतां याति संभवानेकविंशतिम् एवमणुन्नायस्स वि, इमस्स परिवजणं चिये पहाणं | जम्हा तस्सत्थेसु वि, पुणो वि एवं समकुखायं ॥ ७१३७।। आपद्यपि च श्राद्धे च, यो मांसं नाऽत्ति वै द्विजः । सदायादः सगोत्रोऽसौ, सूर्यलोके महीयते !ता लोइयलोउत्तर - सत्थनिरत्थं अउ चिय अवत्युं । परिवजणिञ्जमेव हि मंसं दूरेण धीरेहि | सव्वजणाउ अवन्ना, भवंतरे दारुणं दरिदत्तं । जाइकुलाणमञ्लाभो, सुनीयकम्मोवजीवित्तं ।।७१३८।। ॥७१३९॥ ॥७१४०॥ | देहे असत्तिमत्तं, भयाऽऽउरतं सुदीहरोगित्तं । सव्वत्थाऽणिट्ठत्तं, जायइ मंसाऽसिणो नियमा ।।७१४१ ॥ / विक्किणगो घणलोभा, उवभोगविहाणओ य भकूखागो । बंधणवहेहि हंता, तिन्ह वि मंसाउ वहगत ॥७१४२॥ मांसस्य त्याज्यत्वम् भक्षणस्य दोषाः च । ॥५४९॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy