________________
संवेगरंगसाला
चित्तं च वेयइ भयं, जायभओ पुण पकंपिरसरीरो। कप्पेइ इय वराओ, अहह ! ममोवडियं मरणं ॥७११७॥ एवं च जियत्तम्मि, तुल्ले वि पणि दियो जहा तिखं । दुखं अणुहवइ फुड', न तहा मुग्गाऽऽइएगिदी॥७११८॥
मांसभक्षण- . त्यागे | युक्तयः।
॥५४८॥
मणवइकायतिगेण वि, साऽवेकखेणं परोप्परमऽवरसं । अच्चंत व चिय, दुकूख अणुहवइ पंचिदी ॥७११९॥ मुग्गाऽऽइणो य एगिदिया उ, संपज्जमाणमऽवि दुक्खं । काएणं चिय तं पि हु, अव्वत्तं किंचि वेयति ॥७१२०॥ अन्नच मरणभीओ, दळूणमुवट्ठियं कहवि वहगं । नियजीयस्कूखणकए, इओ तओ जह जह वराओ ॥७१२१॥ चलवलइ तसइ नासइ, लुक्कइ अवलोकई य पं.दी। तह तह वहगो वि दहें, जायाऽवेसो पिसियगिरो॥७१२२॥ तव्विस्सासणवंचण-संगिण्हणमारणाऽऽइओवाए । जह चिंतइ एगिदिय-हणणम्मि नो तहा नियमा ॥७१२३॥ ता जत्थ जत्थ बहुदुक्ख-संभवो घायणिज्जविसयम्मि । घायगविसयम्मि य जत्थ, जत्थ दुट्ठामिसंधित्तं ॥७१२४॥ तत्थेव य बहुदोसो. तं पुण संभवति तसजिएसु फुड । तेणं तदंऽगमेव हि, मंस तं चेव य निसिद्धं ॥७१२५।। तविवरीयत्तणओ, जीवबहुत्ते वि मुग्गमाऽऽईया । नो मंसं न य दुट्ठा, लोगम्मि वि तह पसिद्धीउ ॥७१२६।। न य जीवंऽगत्तादेव, केवलमेयमऽभकखणीयमिमं । किं तु तदुभवबहुअन्न-जीवभावा जओ भणियं ॥७१२७।। "आमासु य पक्कासु य, विपच्चमाणासु मंसपेसीसु । आयंतियमुववाओ, भणिओ य निओयजीवाणं" ॥७१२८॥
१ वत्त व्यक्तम् ।
॥५४८॥