________________
संवेगरंगसाला
मांसस्य | मुद्गादिधान्यस्य च अभक्ष्यभक्ष्यत्वयोः युकूतयः ।
॥५४७॥
यथा वनगजः स्नातो, निर्मले सलिलार्णवे । रजसा गुंडयेद् गात्रं, तद्वन्मांसस्य भक्षणं
॥७१०४॥ कपिलानां सहस्रं तु, यो द्विजेभ्यः प्रयच्छति । एकस्य जीवितं दद्यात् , कलां नार्धति षोडशीं ॥७१०५॥ अनुमन्ता विशसिता, निहन्ता क्रयविक्रयी। संस्कर्ता चान्यदाता च, खादकश्चाऽष्ट घातकाः ॥७१०६।। । अल्पायुषो दरिद्राश्च, परकर्मोपजीविनः। दुःकुलेषु प्रजायन्ते, नरा ये मांसभक्षकाः
।७१०७॥ इचाऽऽबहुपयारं, लोइयसत्यमऽवि अस्थि एत्थऽत्थे। लोउत्तरियं च पुणो, 'अमजमंसाऽसि' इच्चाइ ॥७१०८।। अहवा जं चिय लोइय-सत्थं इह हेढओ विणिद्दिडं । लोउत्तरियं तं पि हु, इहाऽवयारित्तु भणणाओ ॥७१०९।। मिच्छादिट्ठीसुयं पि हु, किर सम्मदिविणा परिग्गहियं । सम्मसुयं होइ रसोव-विद्धलोहं पिव सुवनं ॥७११०॥ आह किर जइ बुहेहि, जीवंऽगत्ता विवञ्जिय मंसं । मुग्गाऽऽइणो वि कि नो, जीवंऽगं दृसिया जं नो ॥७१११॥ भन्नइ जेसि तदंऽगं, न ते जिया तल्लरूविणो जम्हा । जह पंचेंदियजीवा, माणसविनाणपडिबद्धा ॥७११२।। तणुदेसछि जमाणासु, मंसपेसीसु निसियसत्थेहि। अच्चतदुखिया होति, पइखणुम्मुक्कसिकारा ॥७११३॥ जीवत्तम्मि तुल्ले वि, नो तहा एगईदियत्तेग । मुग्गाऽऽइणो भवंती, ता कहमेसि मिहो समया ॥७११४॥ तहाहिरे! ! मारेह लहुं, भकूखामो एयमेवमाऽऽईयं । अञ्चतककसगिरं, सोत्तंऽता सुणइ फुडमेव ७११५॥ उकूरवयसुतिकरखरखग्गाऽऽइ-वग्गकरपुरिसओ पहारं पि । भयभमिरतरलतारा-3 हत्थमऽच्छीओ पेच्छति ॥७११६।।
॥५४७॥