________________
संवेगरंगसाला
अरिष्टनेमेः भगवतः आगमन ढंढणकुमारस्य प्रव्रज्या च।
॥५३२॥
बारवईए पुरीए, मुसुप्रियकेसिकंसदप्पस्स । तिखडभरहभूवइ-सिरमणिरुहरुहरचरणस्स
॥६९०३॥ जायवकुलनहयलदिणयरस्स, सिरिकन्हवासुदेवस्स । पुत्तत्तेणुववन्नो, नामेणं ढंढणकुमारो
॥६९०४॥ अहिगयकलाकलावो, कमेण सो तरुणभावमऽणुपत्तो । जुवईणं मझगओ, विलसइ दोगुंदुगसुरो व्व ॥६९०५॥ अह अन्नया कयाइ, पसमियसव्वंऽगिवग्गसंतावो । देहप्पहाहि दिसि दिसि, कुवलयपयरं व विकिरंतो ॥६९०६॥ अट्ठारससहसेहि, सीलंगाणं व पवरसाहणं । सहिओ सहिओ इव धम्म-गारिजइयरवग्गस्स ॥६९०७॥ भयवं अरिद्वनेमी, गामाऽऽईसुं कमेण विहरंतो। संपत्तो बारवई, समोसढो रेवउजाणे
॥६९०८॥ तो जिणपउत्तिविणिउत्त-माणवेहि कयप्पणामेहि। आगमणेणं तित्थाऽ-हिवस्स बद्धाविओ कन्हो ॥६९०९॥ तेसि च पारिओसिय-मुचियं दावाविऊण महुमहणो । जायववग्गेण समं, निक्खमिओ वंदिउँ नेमि ॥६९१०॥ तो परमहरिसपगरिस-विष्कारियलोयणो जिणं नमि। गणहरपमुहे य मुणी, समुचियठाणे समासीणो॥६९११॥ सुरमणुयतिरियसाहारणाए, वाणीए भुवणनाहेण । पारद्धा धम्मकहा, पडिबुद्धा पाणिणो बहवे ॥६९१२॥ अञ्चततहाबिहकुसल-कम्मसंभारभाविकल्लाणो । पडिबुद्धो धम्मकहं, सुणि ढंढणकुमारो वि ॥६९१३॥ मुणियऽवयारं मित्तं, भुयंगभीमं गिहं व विसयसुहं । उज्झित्ता सो धन्नो, पव्वइओ जयगुरुसयासे ॥६९१४॥ संसारासारतं, भावें तो सइ सुयं १अहिज्जेह । कुव्वंतो विविहतवं, विहरइ सव्वन्नुणा सद्धिं ॥६९१५॥
१ अहिजन्तो पाठां ।
॥५३२॥