________________
संवेग
रंगसाला
लाभमदस्वरूप ढंढणकुमारपूर्वभवे | पाराशरविप्र| वृत्तान्तः च ।
॥५३१॥
लामे वि लद्धिमंतो-ऽहमेव एवं न अत्तउकरिसो। न विसाओ य अलामे, विवेयवंतेण कायव्वो ॥६८९१॥ जो लाभवं इहभवे, मिक्खं पि भवंतरे न सो लभइ । कम्मवसा दिलुतो, इहं मुणी ढंढणकुमारो ॥६८९२॥ तहाहिमगहाविसए नामेण, धण्णपूरो त्ति अत्थि वरगामो । किसिपरो पारासरनामो, तत्थ धणड्ढो वसइ विप्पो ॥६८९३॥ कुणइ य जं जमुवायं, दव्वकए करिसणाऽऽइयं किंपि । लाभाय भवइ सो सो, तस्स चिरन्जियसुकयवसओ ॥६८९४॥ विलसइ य पवरभूसण-दिव्वंऽसुयकुसुममणहरसरीरो। बंधूहि समं एयं, लच्छीए फलं ति मन्नतो ॥६८९५।। मगहा हिवनरवइणो, आएसा सो य गामपुरिसेहिं । करिसावेइ चरीओ, हलाण पंचहि सएहि सया ॥६८९६॥ अह अन्नया नराहिव-चरीउ करिसित्तु उवरया एए। भोयणसमयम्मि छुहा-किलामिया करिसगा सुढिया ॥६८९७॥ वसहा य चंभमेकेक-मऽप्पणो तेण दाविया छेत्ते । हत्यमणिच्छंता वि हु, बलाभियोगा अकरुणेण ॥६८९८॥ तप्पच्चइयं च दद, निव्वत्तियमंऽतराइयं कम्मं । मरिऊण समुप्पन्नो, नेरइओ नरयपुढवीए
॥६८९९॥ तत्तो उव्वट्टित्ता, विचित्तभेयासु तिरियजोणीसु । देवेसु मणुस्सेसु य, संसरिओ कहवि सुकयवसा ॥६९००॥ जलनिहिसंगेण व पत्त-पुण्णलावण्णमणहरंऽगीहिं । रामाहिं रायमाणे, विसिट्ठसोरट्ठदेसम्मि ॥६९०१॥ धणधन्नसमिद्धाए, पञ्चक्ख देवलोगभूयाए । पयइगुणरागिसद्धाण-मरेधम्मिट्ठलोयाए
॥६९०२॥ १ सुदिया = आन्ताः ।
॥५३१॥