________________
संवेगरंगसाला
दृढप्रहारिणः श्रामण्येन निर्वाणप्राप्तिः
॥५३०॥
हा! हा! अहो ! अकज, कयं मए कहमिमाउ पावाओ। मुंचिस्समऽहं एत्तो, ता कि तित्थेसु वच्चामि ॥६८७७॥ किवा भेरवपडणे, पडामि जलणम्मि अहव पविसामि । किवा खिवामि भागी-रहीए सलिलम्मि अप्पाणं ॥६८७८॥ एमाऽऽइ विसुद्धिकए, उब्बिग्गमणो विचिंतयंतो सो। पेच्छइ मुणिणो एगस्थ, संठिए धम्मझाणपरे ॥६८७९॥ तप्पायपंकयं वंदि-ऊण परमाऽऽयरेण सो भणइ । एवंविहस्स पावस्स, कहह भंते ! मह विसुद्धिं ॥६८८०॥ नीसेसपावपव्वय-निद्दलणुद्दामकुलिसपडितल्लो । कहिओ तस्स मुणीहि, कयसिवसम्मो समणधम्मो ॥६८८१।। उवलद्धकम्मविवरत्तणेण, अमयं व तस्स अभिरुइओ। तो संवेगोवगतो, ताण समीवम्मि निकूखंतो ॥६८८२।। सुमरिस्सं जत्थ दिणे, तं दुचरियं न तत्थ भुंजिस्सं । इयमिग्गहं च घेत्तुं, विहरइ तत्थेव गामम्मि ॥६८८३॥ सो एस तहाविहगरुय-पावकारि त्ति जंपमाणेण । निदिजइ लोगेणं, हम्मइ य पहम्मि हिंडतो ॥६८८४॥ अहियासइ सो सम्मं, अत्ताणं निदइ य पुणरुत्तं । न य गिन्हइ आहारं, धम्मज्झाणम्मि वट्टइ य ॥६८८५॥ एवं च तेण धीरेण, एक्कसि पि हु कयाइ न हु भुत्तं । उप्पाडियं च नाणं, विहुणियनीसेसकम्मरयं ॥६८८६।। सुरअसुरवाणमंतर-धुव्वंतमयंकनिम्मलगुणोहो । अकलियसुहप्पमाणं, कमेण पत्तो य निव्वाणं ॥६८८७।। एयं णिसामिऊणं, सुट्ठ विगिटुं तवं करेंतो वि । मा तम्मयं करेजासि, खवग! थेवं पि सिवकामी ॥६८८८॥ छट्ठमयट्ठाणमिम, निद्दिढ़ लेसओ सदिद्रुतं । एत्तो य लाभविसयं, सत्तमयं तं पसाहेमि
॥६८८९॥ खउवसमाउ लाभंतराय-नामस्स कम्मुणो लाभो । तस्सेव उदयओ पुण, होइ अलाभो नराण तओ ॥६८९०॥
॥५३०॥