________________
संवेगरंगसाला
दृढप्रहारिणा
ब्राह्मणादीनां घातः ।
॥५२९॥
तम्मयकिच्च काउ', जणेण सेणावइत्तणे ठविओ। उचिओ विभाविऊणं, दढप्पहारी पणमिओ य ॥६८६३।। पुवठिईए पालइ, सो य महाविक्कमो नियं लोयं । लुटेइ य विगयभओ, गामाऽऽगरनगरनिगमाणि ॥६८६४॥ अह अन्नया कयाई, हंतुं गामं कुसत्थलं स गओ। तहियं च देवसम्मो, अइरोरो माहणो वसइ ॥६८६५॥ तम्मि य दिणम्मि पायस-कएण सो पत्थिओ अवच्चेहि। अच्च'तपयत्तण, घरघरि मग्गि दुद्ध' ॥६८६६।। सह तंदुलेहि अप्पह, महिलाए तयणु तम्मि सिज्झते । सरियातीरे वच्चइ, काउ' देवञ्चणाऽऽइविहिं ॥६८६७॥ चोरा य तस्स भवणे, पत्ता दिट्ठो य पायसो सिद्धो । गहिओ य तक्करेणं, एक्केण छुहाकिलंतेण ॥६८६८॥ तं हीरंतं दटुं, हा! हा! मुट्ठ त्ति जंपिराई जवा । गंतूण चेडरूवाई, देवसम्मस्स साहिति ॥६८६९।। अह सो कोववसुग्गय-भालयलकरालभिउडिभीममुहो। पुणरुत्तचंडतंडविय-तारनयणो विमुक्कसिहो ॥६८७०॥ अइवेगगमणविगलिय-कडिल्लसंठवणवावडकरग्गो। करहसिसुपुच्छसच्छह-मंसूणि परामुसंतो य ॥६८७१॥ रे! रे ! कहिं गमिस्सह, पाव ! मिलेच्छ ! त्ति वाहरेमाणो। परिहं घेत्तुं लग्गो, जुझेउ तक्करेहि समं ॥६८७२।। गुरुपब्भभरकन्ता, जुज्झतं तं च वारए महिला। तहवि न सो पहरन्तो, विरमइ कुविओ कयंतो व्व ॥६८७३।। तो तेणं हम्मंते, दटुं सेणावई निययचोरे। अच्चतजायकोवो, आयढिय तिकखकरवालं ॥६८७४॥ छिदेइ माहणं माह-णि' च तस्संऽतरम्मि वति । मा पहरसु ति पुणरुत्त-जंपिरि अड्डदिनकरं ॥६८७५।। दटुं च फुरुफुरंत, असिघाएणं दुहाकयं गभं । संजायपच्छयावो, दढप्पहारी विचितेइ
॥६८७६॥
सं.रं.४५
।।२९|