________________
संवेगरंगसाला
तपोमदस्वरूपं दृढप्रहारिदृष्टान्तः च।
॥५२८॥
वंसाउ व्व तवाउ, मओ हुयासो व्य अहह ! संभूओ। सट्ठाणं डहइ न कि नु, सेसगुणतरुसमूहं पि ॥६८५१॥ सेसाऽणुट्ठाणाणं, सुदुक्करं वागरेंति तवमेव । तं पि मएणं हारिति, ही! महं मोहमोहप्पं ॥६८५२॥ कि च जिणिदाऽईणं, अगिलाए अणुवजीवणेणं च । अणिगृहियबलवीरिय-तणेण निरवेकखवित्तीए॥६८५३॥ तिहुयणदिष्णऽच्छेर', तवकम्ममऽणुत्तर निसामेत्ता । मज्जेज को अणजो, थेवेणाऽवि हु नियतवेण ॥६८५४॥ अच्छंतु पुव्वपुरिसा, असरिसबलबुद्धिबंधुरा धणियं । जो न तहाविहअहिगय-सुओ वि सामनरूवो वि ॥६८५५॥ साहू दढप्पहारी, तस्स वि नाऊण घोरतवचरणं । तवविसए थेवं पि हु, को णु सयष्णो मयं कुजा ॥६८५६॥ तहाहिएगम्मि महानगरे, नयवंतो माहणो वसइ एको। पुत्तो दुइंतो से, अविणयमाऽऽयरइ अविरामं ॥६८५७।। संताविएण पिउणा, स नीणिओ अन्नया नियगिहाओ। हिंडतो य कहंपि हु, तक्करपल्लिं समल्लीणो॥६८५८॥ दिट्ठो सेणावइणा, अपुत्तएणं च पुत्तबुद्धीए । संगहिओ सिक्खविओ य, खग्गधणुपहरणाऽऽइकलं ॥६८५९॥ अच्चत पत्तट्ठो, जाओ सो निययबुद्विविभवेण । पाणप्पिओ य सेणा-वइस्स सेसस्स य जणस्स ॥६८६०॥ निद्दयदढप्पहारित्तणेण, नाम दढप्पहारि त्ति । गोनं पइट्ठियं से, सेणावइणा पहिडेण
॥६८६१॥ अह हयलीलाहरिधणु-विणस्सरत्तेण सव्वभावाणं । सेणावई तहाविह-रोगवसा मरणमऽणुपत्तो ॥६८६२।।
१ गोनं = गुणवाचकम् ।
॥५२८॥