________________
संवेगरंगसाला
सिंहरूपविकुर्वण
अपराधेन | स्थूलभद्रस्य
॥५२७||
| चतुर्णी
पूर्वाणामर्थस्य अप्राप्तिः ।
एत्थाऽवसरे वररुह-विणासणाऽऽइ सुयाउ वत्तव्वं । ता जाव भद्दबाहुस्स, थूलभद्दो गओ पासे ॥६८३७॥ पढियाई पुव्वाई', देसूणाई च तेण दस तत्तो। सुयगुरुणा सह पत्तो, पाडलिपुत्तम्मि विहरंतो ॥६८३८॥ जकूखापामोक्खाओ, सत्त वि भइणीओ गहियदिक्खाओ। भाउयवंदणहे, समागयाओ तओ सूरि ॥६८३९॥ वंदित्ता पुच्छंति, जेट्ठजो कत्थ सूरिणा भणियं । सुत्तं परियत्ततो, अच्छइ इह देवउलियाए ॥६८४०॥ तो पत्थियाउ तहियं, दटुं इतीउ थूलभद्दमुणी। नियरिद्धिदंसणत्थं, केसरिरूवं विउव्वेइ ॥६८४१२॥ तं दटुं नट्ठाओ, अजाओ सूरिणो निवेइति । भयवं ! कुरंगराएण, भक्खिओ नूण जेट्ठजो ॥६८४२॥ उवउत्ता आयरिया, भणंति सीहो न थूलभद्दो सो। वच्चह इन्हिं ताओ, गयाओ बंदंति तं तत्तो ॥६८४३॥ पुच्छिय विहारवत्तं, ठाऊण खणं गयाओ सट्ठाणं । बीयदिणे उद्देसण-कालम्मि उवडिओ संतो ॥६८४४॥ पडिसिद्धो सूरीहि, तुम अजोगो त्ति थूलभद्दमुणी। सीहविउव्वणरूवं, तेण य मुणिऊण नियदोसं ॥६८४५।। भणिओ सूरी भंते !, न पुणो काहामि खमह मह एयं । पडिवनं मुणिवइणा, कहंपि महया किलेसेण ॥६८४६॥ नवरं गुरुणा वुत्तो, अंतिमपुव्वाणि पढसु चत्वारि । अन्नेसि मा देजसु, वोच्छिन्नाई तओ ताई ॥६८४७॥ एवं विहियाऽणत्थो, न सम्मओ सुयमओ वरमुणीणं । ता खमग ! तं विवज्जिय, पत्थुयकज्जे समुजमसु ॥६८४८॥ इय पंचममऽकूखायं, सुयमयठाणं इओ पवकूखामि । तवविसयमयनिसेहण-परमं छटुं समासेण ॥६८४९॥ उग्गं पि तवो तवियं, चिरकालं बालिसो कुणइ विहलं । अहमेव दुक्करतवो-कारि ति मयं परिवहंतो॥६८५०॥
॥५२७॥
I