________________
संवेगरंगसाला
मन्त्रिपदव्यै स्थूलभद्रस्य |आकारणं . प्रव्रज्या श्रियकाय मन्त्रिपदवीदानम् ।
॥५२६॥
कुविय त्ति निवं नाउ, सयडालो मंदिरम्मि गंतूण । कहइ सिरियस्स पुत्तय !, राया मारेइ सव्वाइं ॥६८२३॥ जइ न मरिस्सामि अहं, ता रन्नो पायनिवडियं वच्छ ! । मं मारेजासि तुमं, ठड्या सिरिएण तो सवणा ॥६८२४॥.. सयडालेणं भणियं, तालउडे भक्खियम्मि मयपुव्वं । निवपायपडणकाले, मारेजसु तं गयाऽऽसंको ॥६८२५।। सव्वविणासाऽसंकिय-मणेण पडिसुयमिमं च सिरिएण । तह चेव पायपडियस्स, सीसमयस्स छिण्णं ति ॥६८२६।। हा! हा! अहो ! अकज ति, जंपिरो उडिओ य नंदनिवो। भणिओ सिरिएण तओ, देव ! अलं वाउलत्तेण ।।६८२७॥ जो तुम्हं पडिकूलो, तेणं पिउणा वि नत्थि मे कज। तो सो रन्ना वुत्तो, पडिवजसु मंतिपयविति ॥६८२८॥ तेणं भणियं भाया, जेट्ठो मे थूलभदनामोत्थि । बारसमं से परिसं, वेसाए गिहे वसंतस्स ॥६८२९॥ सदाविओ स रण्णा, वुत्तो य भयाहि मंतिपयविति । तेणं भणियं चितेमि, राइणा पेसियो ताहे ॥६८३०॥ सनिहियअसोगवणे, तत्थ य सो चिंति समारद्घो। परकजवावडाणं, के भोगा कि च सोखं ति ॥६८३१॥ सोकखे वि हु गंतव्यं, नरए अवस्सं अलं तदेतेहिं । इय चिंतिऊण वेरग्ग-मुवगओ भवविरत्तमणो ॥६८३२।। काऊण पंचमुट्ठिय-लोयं सयमेव गहियमुणिवेसो। गंतूणं भणइ निवं, इम मए चिन्तियं राय।। ॥६८३३॥ उववृहिओ निवेणं, नीहरिओ मंदिराओ स महप्पा । गणियाए घरे जाहि त्ति, पेहिओ राइणा जंतो ॥६८३४॥ दळूण मयकलेवर-दुग्गंधपहेण वच्चमाणं तं । रन्ना नायं निबिन-कामभोगो धुवमिमो त्ति ॥६८३५॥ ठविओ पयम्मि सिरिओ, इयरो संभूयविजयपानले । पव्वइओ अच्चुग्गं, करेइ विविहं तवच्चरणं ॥६८३६॥
॥५२६॥