________________
संवेगरंगसाला
॥५२१॥
॥६७६१॥
इयरो य पबलभुयबल - निजियसीमालसयलमहीवालो । उव्वहमाणो बलमय-मसमं पालेइ नियर घोसावियं च तेणं, जो मम पडिमल्लमुबइसइ कोई । दीणारलकूखमेकं नूणमऽहं तस्स देमि ति सोऊण इमं एको, पाउयजरकप्पडो किसियकाओ । देसंतरिओ पुरिसो, रायाणमुवट्ठिओ भण देव ! निसामेसु मए, परिव्भमंतेण सयलदिसिचकं । पुव्वदिसाए दिट्ठो, राया नामेण वञ्जहरो अप्पडिमपट्टिबलेण, तेणं निजियविपक्खचकेण । गायाविजइ अप्पा, पयडं तेलोकवीरो ति नय संभवइ न एवं, जं लीलाए वि तेण भूवइणा । करडी चवेडपहओ, उम्मिंठो वि हु पठाइ ॥६७६२॥ एवं निसामिकणं, दाऊणं तस्स देयमाऽऽड्डा । नियपुरिसा रे! गंतु, तं भूवं एवमुल्लवह ॥६७६३॥ जर कहवि माहेहि, तिलोगवीरो चि कित्तिओ तं सि । दाणत्थीहि ता कि, तुमए ते नेव पडिसिद्धा ? ॥ ६७६४॥ अहवा किं एएणं, इन्हिं पि विसेसणं चयसु एयं । इहराऽहमाऽऽगओ एस, जुज्झसजो भवेजासि पुरिसेहि तओ गंतु, तद्दत्ति सव्वं निवेइयं तस्स । तो बद्धभिउडिभीमाऽऽ - गणेण तेणेवमुल्लवियं को सो रे तुम्ह निवो ?, नामं पि हु इन्हि से मए नायं । को वा इय वत्तव्वे, तस्सऽ हिगारोऽहवा हो जइ मह समरहुयासण – सिहाए पावइ पयंगपयवि नो । स वरागो दुन्नयवाय - वलियअसमत्थपक्खचलो ||६७६८|| ता रे ! वच्चह सिग्घ', पेसह तं जेण तम्मयं कुणिमो । सोऊणेवं विणिय-चिऊण पुरिसेहि से सिहं ॥६७६९ ॥
।।६७६५||
।।६७६६॥
॥६७६७॥
१ उम्मिंठो = निरङ्कुशः = मदोन्मत्तः इत्यर्थः ।
।।६७५७।। ॥६७५८।।
।।६७५९ ।।
॥६७६०॥
त्रलोक्यवीरविरुदश्रवणेन मल्लदेवस्य रोषोत्पत्तिः ।
॥५२१॥