SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ संवेगरंगसाला | मल्लदेवस्य |सैन्यनायकं प्रति दक्षिणनरेन्द्रस्य | सैन्येन सह प्रयाणम् । ॥५१९॥ तत्तो वि अणंतबला, तित्थयरा उत्तरोत्तरपहाणे । एवं बलम्मि नूगं, अबुहा कुव्वंति बलगव्वं ॥६७३०॥ खओवसमवसोवज्जिय-बललेसेणं पि जो उ मज्जेज । सो तब्भवे वि निहणं, लभेज निवमल्लदेवो व्व ॥६७३१।। तहाहिसिरिपुरनगरे राया, अहेसि निप्पडिमलच्छिविच्छड्डो। नामेण विजयसेणो, सरयनिसायरसमजसोहो ॥६७३२॥ सो एगया सभाए, जावऽच्छह आसणे सुहनिसन्नो । दाहिणदिसिपेसियसेन्न-नायगो ताव संपत्तो ॥६७३३।। कयपंचंगपणामो, तयऽणु निविट्ठो समीवदेसम्मि । सुसिणिद्धचकखुणा पेकिख-ऊण भणितो य नरवइणा ॥६७३४॥ अइकुसलं तुह तेणं, पयंपियं देवपयपसाएणं । कुसलं न केवलं चिय, विजिओ दाहिणनरेंदो वि ॥६७३५॥ तो गाढहरिसपयरिस-विष्फारियलोयणेण नरवइणा । संलत्तं कहसु कहं, तेणं भणियं णिसामेह ॥६७३६॥ देवाऽऽएसेण अहं, हयगयरहजोहजहसंजुत्तो। गंतूण ठिओ दाहिण-दिसिभूवइदेससंधीए ॥६७३७॥ यवयणेण तत्तो, भणाविओ सो मए जहा सिग्ध। सेवं मे पडिवजसु, संगरसञोऽहवा होसु ॥६७३८॥ आयन्निऊण एवं, तेणं रन्ना पर्यडकोवेणं । निद्धाडिऊण यं, आइट्ठा नियपहाणनरा ॥६७३९॥ रे! रे! सिग्घ सन्नाह-मूहगं भेरिमिन्हि ताडेह । पगुणीकरेह चउरंऽग-सेन्नमाऽऽणेह जयहत्थिं ॥६७४०॥ उवणेह पहरणं मे, सिग्ध' च पयाणगं दवावेह । तकखणमेव नरेहि, तहत्ति संपाडियं सव्वं. ॥६७४१॥ तो मगरगरुलसढुल-पमुहधयभीसणाए सेणाए । कवलिउमणो व्व तइलोक्क-मेक्कहेलाए संचलिओ ॥६७४२॥ ॥५१९॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy