SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ संवेगरंगसाला पतिवैरूप्यदर्शनेन भार्यायाः पलायनम् । ||५१७॥ तो दीवुओएणं, लज्जावसथिमियलोयणा जाव । ईसुनमंतवयणा, पलोयणं काउमाऽऽरद्वा ॥६७०४॥ ताव अहरऽग्गलग्गोरु-दसणमञ्चंतचिबिडनासग्गं । चिबुगेगदेसनिग्गय-कइवयबीभच्छखररोमं ॥६७०५॥ घूयाऽणुरूवनयणं, वयणऽभंतरपविट्ठगंडयलं । तिरियट्ठियधूमलयाऽ–णुरूवभुमयं मसिच्छायं ॥६७०६॥ पडियं चखुपहम्मि, तस्स मुहं तीए वयणमऽवि तस्स । तत्तुल्लगणं नवरं, तत्तो भेओ अरोमत्ते ॥६७०७।। अह झत्ति वलियकंठं, तीए परियत्तिऊण नियवयणं । भणियं धणरकिखय ! विप्प-यारिया हं धुवं तुमए ॥६७०८॥ मयणोवमं पयंपिय, पिसल्लतल्ल पई कुणंतेणं । मह तुमए आचंद, अप्पा अजसेण उवलित्तो ॥६७०९।। धणरकिखएण भणिय, मा मे कुप्पसु जओ विही चेव । सरिसं सरिसेण समं, संघडइ क एव मह दोसो ॥६७१०॥ अह तिव्वकोवदंतऽग्ग-दट्ठउट्ठा सभावकसिणं पि। सविसेसं कसिणंती, वयणं अफुडऽकखरं किंपि ॥६७११॥ मंदं समुल्लवंती, पल्हत्थियहत्थकंकणा झत्ति । अप्परिणीय व्व तओ, मुगुदगेहाउ निकूखंता ॥६७१२॥ हिययवियंमियहासेण, तयऽणु धणरकिखएण सो वुत्तो। हंभो वयंस ! एत्तो वि, उत्तरं कि पि ण करेसि ॥६७१३॥ तो उज्जुयभावेणं, संतावं परममुन्वहंतेणं । भणियमियरेण भाउय !, एत्तो वि हु कि भणेयव्वं ॥६७१४॥ वच्चसु सगिहम्मि तुमं, ममं तु कि जीविएण एत्ताहे । जो रकखसितुल्लाए, एवं तीए वि परिभूओ ॥६७१५॥ धणरकिरखएण वुत्तं, पजत्तमिमेण अलियसोगेण । इत्थीसु पुरिसगुणदोस-विसयविनाणविमुहासु ॥६७१६॥ १ कि भण करेमि पाठां० । ॥५१७॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy