________________
संवेगरंगसाला
कुबेरश्रेष्ठिदुहित्रा | सह धनदेवस्य पाणिग्रहणम् ।
।।५१६॥
उज्जुसभावसणओ य, जंपियं तेण मित्त ! सच्चमिणं । णवरं इत्थीलाभे, दो चेव भवंति इह हेऊ ॥६६९०॥ जणमणहरणं रूवं, लच्छी वा दूरपत्तवित्थारा । एयमुभयं पि हयविहि-वसेण नो मज्ज्ञ संपन्न ॥६६९१॥ अह एवं पि तहाविह-बुद्धिवसा संभवेज थीलाभो। ता साहेसु तुम चिय, कओ पणामंजली तुज्झ ॥६६९२॥ एवं तेण पवुत्ते, वुत्तं धणरकिखएण हे मित्त!। निच्चि'तो अच्छ तुमे, एत्थऽत्थे हं भलिस्सामि ॥६६९३॥ अत्थेणं बुद्धीए, परक्कमेणं नएण अनएण। कि बहुणा जह तह तुज्झ, बंछियऽत्थं करिस्सामि ॥६६९४॥ तेणं पयंपियं कुणसु, कि'पि निक्कवडपेम्मनिम्माए । तइ उवणीयसदुकूखो, संवुत्तो हं सुही एत्तो॥६६९५।। धणरकिखएण तत्तो, कुवेरसेविस्स संतिया धूया। तत्तुल्लरूवविहवा, भणाविया दुइवयणेण ॥६६९६।। कुसुमाऽऽउहसमरूवं, तुज्झ अहं पिययमं पणामेमि । जमऽहं भणेमि तं जइ, पडिवजसि मुक्ककुवियप्पा ॥६६९७।। तीए भणावियं निवि-संकमाऽऽइससु तेण तो वुत्तं । अन्ज निसाए केणइ, अमुणिज्जती मुगुंदगिहे ॥६६९८॥ एजासि जेण सम्म, तेण समं तुह घडेमि वीवाहं । पडिवन्न तीए तओ, अत्थमिए कमलब'धुम्मि ॥६६९९।। पसरतेसु कलकंठ-कंठकलुसेसु तिमिरनियरेसु । होतीसु य पइवेलं, निस्संचारासु रत्थासु ॥६७००॥ परिणयणोचियउवगरण-धारिणा परमहरिसियमणेण । सो तत्थ मुगुंदगिहे, गओ समं धम्मदेवेण ॥६७०१॥ तत्कालोचियनेवत्थ-धारिणी सा वि तत्थ संपत्ता । विहियं संखेवेणं, पाणिग्गहणं तओ तेसि ॥६७०२॥ उवणेऊण पईवं, तत्तो धणरकिखएण हसिरेणं । भणिया भद्दे ! पइणो, तारामेलं करेसु त्ति ॥६७०३।।
॥५१६॥