________________
संवेगरंगसाला
रूपमदविषये | काकन्दीवास्तव्य-भ्रात्रोः
दृष्टान्तः ।
॥५१४॥
देवाणंदाए माहणीए, गम्भे अरिहा वि उप्पन्नो । बायासीइदिणंऽते, नवरं सक्कण नाऊण ॥६६६३॥ अणुचियमेयं ति विभाविउच, हरिणेगमेसिमाऽऽइसि। सिद्धत्थरायगेहिणि-तिसिलाए ठाविओ गब्मे॥६६६४॥ उचियसमए पसूओ, अहिसित्तो मंदरम्मि तियसेहिं । तित्थं पवत्तिऊणं, संपत्तो सो य परमपयं ॥६६६५॥ इय जइ सकुलपसंसण-समुवज्जियनीयकम्मदोसेण । एवंविहं अवत्थं, उति सिरितित्थनाहा वि ॥६६६६॥ ता कह मुणियभवाणं, कुलमयविसया भवेज बुद्धी वि । एवं च खमग ! तुममिम-मित्तो मा काहिसि कहं पि॥६६६७॥ इय कुलमयपडिदारं, बीयं पन्नत्तमिन्हि तइयं पि। रूवमयगोयरमऽहं, लेसुद्देसेण कित्तेमि ॥६६६८॥ पढम पि सुक्कसोणिय-संजोयवसेण जस्स उप्पत्ती । रूवस्स तं पि आसज्ज, न हु मओ होइ कायन्वो ॥६६६९।। रोगा पोग्गलगलणं, जरा य मरणं च जस्स नासम्मि । कारणगणो सहचरो, तम्मि वि रूवे मओ न मओ॥६६७०।। वत्थाऽऽहरणाऽऽईणं, संजोगा चेव किचि रमणीए। निच परिसंठप्पे, निच्च च चयाऽवचयधम्मे ॥६६७१॥ अंतो कलुसाऽऽउण्णे, बाहिं तु तयाए वेढिए अथिरे । रूवे मयाऽवगासो वि, नऽथि चितिजमाणम्मि॥६६७२॥ होइ विरूवो रूवी, कम्मवसा रूव पि गयरूवो । कार्यदीवत्थव्वा, इह नायं भायरो दोनि ॥६६७३॥ तहाहिबहुदेसपसिद्धाए, विविहऽच्छेरयनिवासभूयाए । कार्यदीए पुरीए, आसी इब्भो जसो नाम
॥६६७४॥ कणगवई से भजा, पुत्तो पढमो य ताण वसुदेवो। देवकुमारोवमरूव-लच्छिविम्हइयजियलोगो
॥६६७५॥
॥५१४॥