________________
संवेगरंगसाला
॥५१३॥
॥६६५१ ।।
।।६६५२।।
तो एगंतनिलीणं, सिरोवरं धरियछत्तयं मिरिहं । दंसेइ जिणो भरहस्स, एस चरिमोऽरिहा होही सोच्चि विण्हूणं, पढमो पोयणपुरम्मि आयादी । म्याए विदेहे चक्क - वट्टिलच्छिं लहिस्सा य एवं सोउ' भरहो, हरिसवसविसप्पिबहलरोमंचो । सामि आपुच्छित्ता, मिरिहं अभिवंदिउ' जाइ तो तिखुत्तो दाउ, पयाहिणं परमभत्तिसंजुत्तो । सम्ममऽभिवंदिऊणं, महुरगिरा भणिउमात्तो धनो तुमं महायस !, तुमए च्चिय पावणिञ्जमिह पत्तं । जं होहिसि तित्थयरो, अपच्छिमो वीरनामो त्ति ।। ६६५३|| पढमो य वासुदेवाण, भरहवास महिनाहो । छकूखंडखोणीमंडल - सामी मूयाए चक्की य ॥६६५४॥ पारिव्वज' जम्मं च तुज्झ नो मणहरं ति वंदामि । किं तु जिणो होहिसि जं, अपच्छिमो तेण पणमामि ।। ६६५५ ।। marsss संथुणित्ता, गयम्मि भरहे जहाऽऽगयं मिरिई । उप्पण्णगाढहरिसो, विसट्टक दोट्टदलनयणो रंगगओ मल्लो इव, तिवई अप्फोडिऊण तिकूखुत्तो । तं नियविवेयमवहाय, जंपिउ' एवमात्तो "जइ वासुदेवपढमो, मूयविदेहाए चकवट्टी वि । चरिमो तित्थयराणं, अहो ! अलं एत्तियं मज्झ पढमो हं विण्हूणं, पिया य मे चक्कवट्टिवंसस्स । अजो तित्थयराणं, अहो ! कुलं उत्तमं मज्झ" एवं नियकुलचंगिम - संकित्तणकलुस भाववसगेणं । नीयागोयं कम्मं, बद्धः तप्पच्चयं च तओ स महप्पा उप्पन्नो, छ भवग्गहणाई माहणकुलेसु । नीएस अन्नेसु य, हरिचक्किसिरि च अणुभविउ अरिहंताऽऽइवीसं, ठाणाई फासिऊण चरिमभवे । चिरबद्धनीयकम्मस्स, दोसओ माहणकुलम्मि
॥६६५६॥
।।६६५७।।
॥६६४९ ।। ॥६६५०॥
।।६६५८।।
।।६६५९।।
॥६६६०॥
॥६६६१॥
॥६६६२॥
मरीचेः कुलमदचिन्तनम् नीचगोत्रबन्धः
च ।
॥५१३॥