SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ संवेगरंगसाला ||५०५।। सं. रं. ४३ जाइमयं १ कुलमयं २, रूवमयं ३ बलमयं ४ सुयमयं ५ च । तवमय६ मऽह लाभमयं ७, इस्सरियमयं ८ च अट्टमयं ॥ परिहर परिहरणीयं, धम्मत्थीणं सया अकरणीयं । नीयजणाऽऽयरणीयं, गुणधणलुंटणपराऽणीयं जिणवयणभावियमई, तत्थ तुमं ताव तिव्वतावकरं । मा काहिसि जाइमयं, पढमं पढमं अणत्थपयं जं एस कीरमाणो, माणधणाणं पि माणमालिष्णं । कालेण कुणइ णियमा, पावित्तु तहाविहाऽवत्थं किंच ॥६५४८॥ ।।६५४९ ॥ अड्डवियड' हि ंडिय, निहीणजोणीसु कहवि संपत्ते । एक्कासि उच्चागोए बुहाण किर को मयाऽवसरो ॥ ६५४६ ॥ arra saओ, ओ जइ स होज जाइगुणो । इहरा पुण पवणुप्फुन्न - वेत्थिपाएण किं तेण ।।६५४७।। कम्मवसा जाईओ, उत्तममज्झिमजहनियाउ भवे । द सुदिट्ठपरमत्थ - ओ वि को तम्मयं कुजा इंदिय निव्वत्तणपुब - गाओ पावेति पाणिणो बहुहा । जाईउ संसारे, अवट्ठियत्तं न ताण ततो राया वि बंभणो इह, होउ जइ ता भवंतरे सो वि । कम्मवसा सोवागो, जायइ ता तम्मणाऽलं सव्युत्तमजाइस्स वि, कल्लाणनिबंधणं गुणा चेव । जाइरहिओ वि गुणवं, पूइअह जेण जणमज्झे वेयाण पाढगो बभ - सुत्तधारि ति लोयगउरविओ । भूदेवो हं सव्बु- तिमो त्ति जाइमओम्मत्तो जह बभणो विसुद्दाऽहमाण, गेहेसु होज कम्मकरो । ता जुतं काउ से, सरणं मरणं न जाइमओ ॥ ६५५० ॥ ।।६५५१ ।। ॥६५४२॥ ||६५४३॥ ॥६५४४॥ ।।६५४५।। ।।६५५२ ।। ॥६५५३॥ मदनामानि जातिमद स्वरूपं च । ||५०५॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy