________________
संवेगरंगसाला
Ital
अष्टमदस्थानद्वारे क्षपकस्य हितशिक्षा ।
॥५०४॥
अवि यइहलोयसुहपसत्ता, सत्ता सत्ताण हिंसभावेण । फरुसाऽऽइअलियवयणेणऽ-ज्णदव्बहरणेण य परेसि ॥६५२९॥ विसयव्यासंगेणं, नरसुरतिरिजुवइगोयरेण दढं । निच्चविचित्तापरिमिय-परिग्गहाऽऽरंभकरणेण ॥६५३०॥ कोहेण कयविरोहेण, तह य माणेण दुहविहाणेण । मायाए फुडअवायाए, निहयसोहेण लोहेण ॥६५३१॥ पेज्जेण सुमुणिजणवजिएण, दोसेण कुगइपोसेण । कलहेण पणयरिउणा, अब्भकखाणेण य खलेण ॥६५३२।। अरइरईहिं कयभवगईहिं', अवजसमहापवाहेणं । परपरिवाएणं नीय-लोयकयहिययतोसेणं . ॥६५३३॥ मायामोसेणं तह, अच्चत संकिलेसपभवेणं । मिच्छादसणसल्लेण, सुद्धपहसुहडमल्लेण
॥६५३४॥ मणसा वयसा वउसा, मूढमणा अप्पणो सुहनिमित्तं । अकयपरलोयचिता, समजिउ पबलपावभरं ॥६५३५॥ चुलसीइजीणिलक्खाऽऽ-उलम्मि भवसायरे अणाऽऽइम्मि । पुणरुत्तजम्ममरणे, अणुभवमाणा चिरमण्ड'ति ॥६५३६।। एयाणि य जो मूढो, उदीरए अप्पणा परस्साऽवि । सो तनिमित्तबद्धेण, लिप्पए पावकम्मेण ॥६५३७।। ता भो देवाणुप्पिय !, पयत्तजुत्तो इमं वियाणेत्ता । लहु तेहितो विरमिय, तप्पडिवखे समुञ्जमसु ॥६५३८|| भणियमऽणुसद्विदारे, अट्ठारसपावठाणदारमिणं । एत्तो बीयं भन्नइ, अट्ठमयट्ठाणपडिदारं
॥६५३९॥ अट्ठारसपावट्ठाण-विरयचित्तं पलखिऊण गुरू । सविसेसगुणाऽऽवजण-कएण खवगं इमं भणइ ॥६५४०॥ धन्नो तुमं गुणायर !, गुरुयाऽऽराहणधुराधरणधवल ! । एत्थ ठिओ सब्वे वि हु, मणोवियारे निलंभित्ता ॥६५४१॥
॥५०४॥