SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ संवेगरंगसाला मिथ्यादर्शनशल्यस्य अशुभाः उपमाः । ॥५०॥ जह राहुपहापडलं, हणइ पयासं न केवलं रविणो । तामिस्सयाए पहणइ, नूण पयासं जयस्सावि ॥६४७८॥ एवं खु भावसल्ल पि, विलसमाण न चेव एक्कस्स । हणइ पयासं कि' पुण, हणइ पयासं जगस्सावि ॥६४७९॥ जह राहुपहापडलं, किर मिच्छादसणं तहा नेयं । जह य रखी तह पुरिसो, पयासतुल्लच सम्मत्तं ॥६४८०॥ एवं च ठिए मिच्छा-दंसणराहुप्पहाकडप्पेणं । हयसम्मत्पयासो, तहाविहो को वि पुरिसरवी ॥६४८१॥ भावतमनियरकारण-मिच्छादसणविमोहिओ संतो। तं चैव परे तह अप्प-यम्मि बद्धारइ मूढो ॥६४८२॥ तेण य परंपरापसर-माणमाणाऽइरित्तएण ददं । गुविलगिरिकंदरे इव, विगयाऽऽलोयम्मि लोयम्मि ॥६४८३॥ भववासुन्विग्गाण वि, सम्मं पेच्छिउमणाण वि पयत्थे । कह सम्मत्तपयासो, सुहेण संपन्जइ जियाण ॥६४८४॥ कि'चएयं सो दिसिमोहो, एवं सो अच्छिपट्टबंधो उ। तमिमं जच्चऽधत्तं, नेत्तुद्वारो स एयं ति ॥६४८५॥ आसुपरिभमणभममाण-भुवणपडिहासमाणमऽहव इमं । हिमवंतगमणमिममऽहव-सायरं गंतुकामस्स ॥६४८६॥ कसुडुगनाणमिमं, अहवा मइविब्भमो स एसो त्ति । सुत्तीए स्ययविसयं, विनाणं वा तमेयं ति ॥६४८७॥ उज्जलजलविसओ वा, एस स मायण्हियासु पडिहासो। तं च इमं जं सुव्वइ, जणम्मि विवरीयधाउत्तं ॥६४८८॥ तमऽकंडविड्डरमिम, तह तमिमं पंसुवुट्ठिउव्वहणं । घोरंऽधकूवकुहरम्मि, निवडणं नणु तमेयं चि ॥६४८९।। जमिम मिच्छादसण-सल्ल सम्मत्तखलणपडिमल्लं । [वासा]समयम्मि महल्लं', पयट्टमाणस्स चिखल्ल ॥६४९०॥ ॥५०॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy