________________
संवेगरंगसाला
॥५०१॥
अनं च
जमदेव विहु देवो, अगुरू वि गुरू अतत्तमऽवि तत्तं । जमऽधम्मो वि हु धम्म-तणेण सन्निइ जिएहि ||६४९१ ।। जं पि जहुत्तगुणम्मि वि, देवम्मि गुरुम्मि तत्तत्वग्गे य । धम्मे य परमपयसा-हगम्मि अरई पओसो वा ||६४९२।। 2) जमुदासीणतं पि हु, परमपयत्थेसु देवपमुहेसु मिच्छादंसणसलस्स, तमिह दुव्विलसियं सव्वं
॥६४९३॥
तहा—
॥६४९४॥ ||६४९५||
/ अविवेयमूलबीयं, अणुवहयं सव्वहा इमं जम्हा | मिच्छत्ता होड़ नरो, मूढमणो जइ वि बुद्धिघणो मयतन्हियाउ उदयं, मग्गंति मिगा जहा गरुयतिन्हा । सन्भूयमसभूयं, तहेव मिच्छत्तमूढमणा पेच्छइ असंतमऽत्थं, भक्खियधत्तूरओ जहा पुरिसो । मिच्छत्तमोहियमणो, तह धम्माऽहमविसयं पि ॥ ६४९६ ।। | मिच्छत्तभावणाए, अणाऽऽइकाले मोहिओ जीवो । लद्वे वि खओवसमा सम्मत्ते दुकरं रमइ ॥६४९७॥ न वितं करेइ अग्गी, नेव विसं नेय किन्हसप्पो य । जं कुणइ महादोसं, तिव्वं जीवस्स मिच्छत्तं ।। ६४९८ || कडुम्मि अनिव्वलियम्म, दोद्वीए जह विणस्सए खीरं । तह मिच्छत्तकलुसिए, जीवे तवनाणचरणाणि ॥ ६४९९ ।। संसारमहातरुण, मिच्छत्तम तुच्छबीयमेयं ति । तम्हा तं मोत्तन्त्रं, सिवसोकूख कखमाणेहि ।।६५००। मिच्छत्तमोहियमणा, म्रुणंति जीवा न अतत्ततत्तं पि । कुसमय सवणसमुब्भव - कुवासणावासिया संता ॥६५०१।। नहु मिच्छत्तं धत्तण-संछन्नविवेय चक्खुणो जीवा । सद्धम्मदेसगरवि, पेच्छेति वि तामसखग व्व ।।६५०२ ।।
मिथ्यात्व - स्वरूपम् ।
॥५०१॥