________________
संवेगरंगसाला
मिथ्यादर्शनशल्यपापस्थानस्वरूपम् ।
॥४९९॥
एगम्मि य पत्थावे, तेहि खत्तं खणेउमाऽऽरद्ध। एगम्मि घरे घरना-यगेण नायं च तो तेण ॥६४६४॥ खत्तमुहम्मि ठवेऊण, पासियं विसहरो व्व पविसंतो। गहिओ एगो चोरो, सेसा सव्वे वि य पलाणा॥६४६५।। जाए पभायसमए, चोरो भूमिवइस्स उवणीओ। तेणं भणियं मुंचह, एयं जइ कहइ सम्भावं , ॥६४६६।। मुक्को तहवि न साहइ, पच्छा कसदंडलेठुमुट्ठीहि । हम्मंतेण तेणं, कहिओ सव्वो वि वुत्तंतो ॥६४६७॥ बंधेऊण य सिग्धं, सो वि तिदंडी तओ समाणीओ। ता पहओ जा तेण वि, पडिवन्न निययदुच्चरियं ॥६४६८॥ पच्छा सोत्तियपुत्तो त्ति, चखुजुयलं समुक्खयं तस्स । निब्भच्छिऊण हत्थं, पुराउ निव्वासिओ तत्तो ॥६४६९।। भिक्ख परिन्भमंतो, खिसिज्जतो जणेण य दुहट्टो। हा! कीस मए एयं, कयं ति सोएइ अप्पाणं ॥६४७०।। एवमऽविणयपहाणं, मायामोसमऽसमंजसनिहाणं । मोत्तुं परमपहाणं, सुंदर ! कुण मणसमाहाणं ॥६४७१।। सत्तरसमपावठाणं, निदंसियं संपयं च दंसेमि । अट्ठारसमं मिच्छा-दंसणसल्लामिहाणं पि . ॥६४७२।। मिच्छा विवरीयं दंस-णं ति दिट्ठीविवजयसरूवं । ससंहरदुगदरिसणमिव, मिच्छादसणं तमिह ॥६४७३।। एयं च दुरुद्धरणतणेण, दाइत्तणेण य दुहाणं । सल्लं व तेण मिच्छा-दसणसल्लं ववइसंति
॥६४७४|| नवरं सल्ल' दुविहं, नायव्वं दव्यभावभेएहि । दवम्मि तोमराऽऽइ, अह मिच्छादसणं भावे ॥६४७५।। मिच्छादसणसल्ल', सल्लव पइट्टियं हिययमज्झे । सव्वेसि पि अवायाण, कारणं दारुणविवागं ॥६४७६॥ पढममऽवायनिमित्तं पि, नूणमेक्स्स चेव विन्नेयं । भावे जं पुण सल्ल', तं उभयस्सावि दुहहेउ ॥६४७७।।
॥४९९॥