________________
संवेगरंगसाला
॥ ४९८ ॥
अह दोग्गगमणमणो, ताव य सेसाणि पावठाणाणि । मायामोसं एकं पि चैव तन्नयणविहिपडुयं जह ता मायामोस, एगंतेणं न होज बहुदोसं । ता न कहिसु सुधोसं, चिरमुणिणो एवम पओसं जो वि य पाडेऊणं, मायामोसेहि खाइ मुद्धजणं । तिग्गाममज्झवासी, सोयइ सो कूडखवगो व्व ताहि
॥ ६४५१ ॥ ।।६४५२।।
॥६४५३॥
॥६४५४॥
।।६४५५ ।।
उज्जेणीनयरीए, अञ्च्चत' कूडकवडपडिबद्धो । नामेण अघोरसिवो, अहेसि विप्पो महाखुहो माइंदजालिओ इव, वट्टतो लोयवंचणम्मि य सो । निद्वाडिओ जणेणं, पुरीओ देसंऽतरम्मि गओ तत्थ वि विडाण मिलिओ, भणइ य तो संकिलिट्ठपरिणामो । जइ संवाह ममं, तुब्भे ता हूं मुणी होउ ।। ६४५६ || सन्भावविवछिद्दाणि, जाणिउ निच्छएण लोगोण | साहेमि तुम्ह तत्तो, सुहेण तुम्भे वि ते मुसह ||६४५७॥ पडिवन' सव्वमिमं विडेहि' सो वि हु तिदंडिणो वेसं । घेत्तूण गामतिगमज्झ - उववणम्मि ठिओ गंतु ।। ६४५८ ।। तेहि य कओ पवाओ, एसो नाणी महातवस्सी य । मासाओ मासाओ, आहारं गिन्हई महापा ।।६४५९ ।। तं च बहुवसणखिन सभावओ च्चिय किसं पलोइत्ता । लोगो महातवस्सि त्ति, पूयए परमभत्तीए ॥ ६४६०॥ निययगिसु निमंतर, सम्भावं कहइ पुच्छह निमित्तं । दंसेइ विभववित्थर - मणुदियहं कुणइ से सेवं ॥ ६४६१ || सो पुण बगचेट्ठा, लोगाणुग्गहपरं निदंसेइ । अत्राणं चोराण य, तच्छिदाई परिकहेइ ॥६४६२॥ रयणीए चोराण, मिलिओ गेहाणि मुसद्द य अणओ । कालंतरेण य जणो, न स को विन जो तद्दि मुट्ठो ॥ ६४६३ ||
मायामृषावादे कूटक्षपकदृष्टान्तः ।
॥४९८॥