________________
संवेग• रंगसाला
सुभद्रया महामुनिनेत्रात तृणकणस्य अपनयनम् ।
॥४९४॥
परपरिवायपसत्तो, उवरि सुभद्दाए ससुरवग्गो व्व । अजसप्पवायपहओ, जणमज्झे पावए खिसं ॥६३९८॥ परपरिवायपरम्मि वि, तम्मि सा पुण तयं अकुव्वंती । देवकयपाडिहेरा, कित्ति पत्ता महासत्ता ॥६३९९॥ तहाहिचंपाए नयरीए, पतञ्चण्णियभत्तवणियपुत्तेण । दिट्ठा कहमऽवि जिणदत्त-सइधूया सुभद्द ति ॥६४००॥ उप्पन्नतिव्वरागेण, मग्गिया सा य तेण परिणे । जणगेण य नो दिन्ना, मिच्छद्दिट्टि त्ति काऊण ॥६४०१॥ तप्परिणयणनिमित्तं च, तेण कवडेण साहुमूलम्मि । पडिवन्नो जिणधम्मो, भावेण य परिणओ पच्छा ॥६४०२॥ निच्छउमधम्मनिरओ त्ति, निच्छिउँ सावगेण वि सुभद्दा । दिन्ना कओ विवाहो, भणितो य विभिन्नगेहम्मि ॥६४०३॥ धारेजसु मह धूयं, विसरिसधम्मम्मि ससुरगेहम्मि । कत्तो इमीए इहरा, होही नियधम्मवावारो ॥६४०४॥ पडिवन्नमिमं तेण वि, तहेब ठविया विभिन्नगेहम्मि । जिणपूयणमुणिदाणाऽऽइ-धम्ममणिसं च सा कुणइ ॥६४०५॥ जिणधम्मपच्चणीय-तणेण तीए परं ससुरवग्गो। छिद्दाई पेहमाणो, निंद का समादत्तो ॥६४०६।। तब्भत्ता वि पउछ त्ति, तग्गिरं धरइ नेव चित्तम्मि । एवं बच्चइ कालो, तेसि सद्धम्मनिरयाणं ॥६४०७॥ अह एगम्मि दिणम्मि, निप्पडिकम्मो महामुणी एगो। भिक्खष्ट्ठाए पविट्ठो, ताण गिहे तो सुभद्दाए॥६४०८॥ मिकूख देतीए नयण-निवडियं कणुगमऽग्गजीहाए। अवणीयं मुणिणो छेय-याए पीडाकरं नाउँ ॥६४८९॥
१ तच्चण्णियभत्त० = बौद्धभक्त ।
॥४९४॥