________________
संवेगरंगसाला
ननान्दृप्रमुखः सुभद्रायाः कलङ्कदानं देवकृतसांनिध्यं च ।
॥४९५॥
नवरं तीसे तयऽवणय-णेण भालयलविरइओ तिलओ। लग्गो मुणिणो भाले, नणंदपमुहाहि दिट्ठोय ॥६४१०।। चिरकाललद्धछिद्दाहि, ताहि तप्पिययमो ततो भणिओ। पेच्छसु नियभजाए, एवं विहसीलम कलंकं ॥६४११॥ इन्हिं चिय एस मुणी, भोए भोत्तुं विसजिओ तीए । पत्तियसि जइ न ता नियसु, समणभालम्मि तत्तिलयं ॥६४१२॥ तह चेव तं पलोइय, विलिओ अविभाविऊण परमत्थं । सिढिलियपुव्वप्पणओ, तदुवरि मंदाऽऽदरो जाओ ।।६४१३॥ पायडियं ससुरकुले, सव्वत्थ वि ताहिं तं च वयणिज्ज । अच्चंतपरंमुहपइ-पलोयणाओ जणाओ य ॥६४१४।। सासणखिसासम्मिस्स-मऽप्पणो सीलमलिणमालिन् । नाऊण सुभदाए, बाढं सोगं वहंतीए
॥६४१५॥ जिणपूयं काऊणं, भणियं जइ को वि देवयविसेसो। सांणिज्झ मज्झ काही, ता एत्तो हं चलिस्सामि ॥६४१६॥ तो उस्सग्गेण ठिया, सुनिचला परमसत्तसंजुत्ता। तब्भावरंजिओ अह, सम्मट्ठिी सुरो पत्तो ॥६४१७।। भणियं च तेण भद्दे !, कहेहि जं भे करेमि करणिज । उस्सग्गं पारित्ता, वुत्तं च इमं सुभदाए ॥६४१८॥ हंहो ! तह कुण जह सासणस्स, जायइ पभावणा धणियं । हणिऊण दुट्ठजणजणिय-वयणमालिन्नमचिरेण ॥६४१९।। एवं काहं ति पवजिऊण, देवेण सा इमं भणिया । कल्लम्मि तह पुरीए, दारकवाडाणि सव्वाणि ॥६४२०॥ गाढाणि ठइस्से हं, उग्घाडेन को वि जह तरह । गयणडिओ भणिस्सं च, सुद्धसीला पर नारी ॥६४२११॥ तिकखुत्तखित्तचालणि-निहित्तजलचुलुयताडियकवाडा । उग्घाडिस्सइ एयाई, न उण अन्ना ततोऽणेगा ॥६४२२॥ नारीओ अकयपओयणाओ, विरमंति जाव ताव तुमं । पुत्पुत्तविहिसणाहा, उग्घाडेजासि लीलाए ॥६४२३॥
॥४९५॥
का