________________
संवेगरंगसाला
॥४९२॥
अवसरपत्थियपत्थिव - विदिन्नचाणक्कमंदिरम्मि गओ । पेच्छड गंधोवरयं, घट्टियनिबिडुब्भडकवाड' ॥६३७०॥ इह सव्वमत्थसारं, लहिहं ति कवाडविहडणं काउं। निच्छूढा मंजूसा, ता जावऽग्घाइया वासा ॥६३७१॥ दिवं च भुञ्जलिहियं, तस्सत्थो वि य वियाणिओ सम्मं । तो पच्चयत्थमेको, वासे अग्घाविओ पुरिसो ||६३७२ ॥ जाविओ य विस, गओ य सो तकूखणेण पंचतं । एवं विसिट्ठवत्थूसु, सेसेसु वि पच्चओ विहिओ ||६३७३ || हा ! तेण मएण विमारिओ म्हि इह परमदुक्खसंतत्तो। जीयऽट्ठी स वरागो, सुमुणी इव ठाउमाऽऽरो ||६३७४ || इयदो पेसुन्न, तप्परिहारं च इयगुणं नाउ । तुममाऽऽराहणचित्तो, चित्ते वि हु मा तयं धरसु ।।६३७५।। पन्नरसमिमं भणियं, पावट्ठाणं इयाणि वन्नेमि । परपरिवायऽभिहाणं, संखेवेणेव सोलसमं लोयाण समकख चिय, परदोसविकत्थणं जमिह सो उ । परपरिवाओ मच्छर - अत्तुक रिसेहि संभवइ जम्हा मच्छरगहिओ, न गणइ पणयं न चेव पडिवन्नं । न य कयमुवयारं पि य, न परिचयं नेय दक्खिन्नं न गणेइ य सुयणत्तं न यऽप्पपरभूमिगाविसेसं पि । न कुलकमं न धम्म-ट्ठिरं च नवरं स निश्च पि चल ववहरs कह सो, कि' चितड़ भासह कुणइ किं वा । इय परछिद्दनिरिक्खण - वक्खित्तमणो मुणइ न सुहं ॥ ६३८० ॥ एवं कमेण एको वि, मच्छरो जायए परो हेऊ । परपरिवायविहीए, कि पुण अत्तुकरिससहिओ ।।६३८१।। सुरगिरिगरूयं पि परं परमाणुं मुणइ अत्तउक्करिसी । अप्पाणं पुण तिणतुल्ल-मवि गुरु अमरगिरिणो वि ॥६३८२ ॥ एवं परपरिवार्य, अकथं कह पोढकारणत्तणओ । धरिउ सक्को सको वि, नामरहिओ वि वेगेण ।।६३८३ ॥
॥६३७९ ॥
॥६३७६ ॥
॥६३७७॥
।। ६३७८ ।।
चाणक्यस्य देवत्वेन
उत्पत्तिः,
सुबन्धोः बलात्कारेण
दुःखपूर्वं स्थानं परपरिवाद - स्वरूपं च ।
॥४९२॥