________________
संवेगरंगसाला
नृपपृष्टया धात्र्या पूववृत्तकथन सुबन्धुना करीषे अग्निक्षेपणं च ।
॥४९॥
खामित्ता सयणजणं, जिणि दधम्मे नियोजिऊणं च । रन्नेऽणाउलठाणे, इंगिणीमरणं पवनो सो ॥६३५६॥ जाणियपरमत्थाए, अह धावीए नराहिवो वुत्तो। पिउणो वि हु अब्भहिओ, चाणको कीस परिभूओ॥६३५७।। रत्ना भणियं जणणी-विणासगो एस तीए तो भणियं । जइ तं न विणासंतो, एसो ता तुमवि नो हु'तो ॥६३५८॥ जम्हा तुह पिउविसभावियऽन्न-कवलं गहाय भुंजती । पइ गभठिए देवी, विसविहुरा मरणमणुपत्ता ॥६३५९॥ तम्मरणं च पलोइय, चाणकेणं महाऽणुभावेणं । उयरं वियारिऊणं, छुरियाए तुमं विणिच्छूढो ॥६३६०॥ तह तुह नीहरियस्स वि, विसबिंदू जो सिरम्मि संलग्गो। मसिवन्नो तेण तुमं, निव! वुच्चसि बिंदुसारो त्ति ॥६३६१।। एवं सोचा राया, परमं संतावमुवगओ संतो। सव्वविभूईए गतो, सहसा चाणकपासम्मि ॥६३६२।। दिट्ठो य सो महप्पा, करीसमज्झट्ठिो विगयसंगो। सव्वाऽऽयरेण रन्ना, पणमित्ता खामिओ बहुसो ॥६३६३।। भणिओ य एहि नगरं, रज' चितेहि तेण तो वुत्तं । पडिवन्नाऽणसणो हं, विमुक्कसंगो य वट्टामि ॥६३६४॥ न य नोऊण वि सिढे, सुबंधुदुब्बिलसियं तया रन्नो। चाणक्केणं पेसुन्न-कडुविवागं मुणतेण ॥६३६५।। अह भालयलाऽऽरोविय-करेण राया सुबधुणा भणिओ। अणुजाणह देव ! ममं, जह भत्तिमिमस्स पकरेमि॥६३६६॥ अणुजाणिएण य तओ, सुबधुणा खुद्दबुद्धिणा य धुवं । दहिऊण तदंगारो, करीसमज्झम्मि पकिसत्तो ॥६३६७।। सट्ठाणगए य नराऽ-हिवाऽऽइलोगम्मि सुद्धलेसाए । वट्टतो चाणको, तेण करीसऽग्गिणा दड्ढो ॥६३६८॥ उववन्नो सुरलोए, भासुरवोंदी महिडिढओ देवो। सो पुण सुबधुसचिवो, तम्मरणाऽऽणंदिओ संतो ॥६३६९।।
॥४९१।