SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ संवेग रंगसाला गीतिकावणेन राजपुत्रादीनां अकार्यनिवृत्तिः । ॥४८८॥ ताय ! तुमं वावाइय, रजमऽहं गिहिउ समीहंतो। गीइयमेयं च निसा-मिऊण रजाउ विणियत्तो ॥६३१७॥ तह सत्थाहीए वि हु, भणियं पइणो ममं पउत्थस्स । वोकंताई बारस, वरिसाइं अहं च चितेमि ॥६३१८॥ अवर पई करेमि ति, तस्स आसाए कि किलिस्सामि । सिट्ठमऽमच्चेण तओ, देव अहं अन्नराईहिं॥६३१९।। संधि घडामि किंवा, न व त्ति पुव्वं इमं विचिंततो। मिठेणावि य भणियं, अहं पि सीमालराईहिं ॥६३२०॥ आणेहि पट्टहत्थिं, अहवा मारेहि इइ बहु वुत्तो। संसयदोलाचलचित्त-वित्तिओ संठिओ य चिरं ॥६३२१॥ अह तेसिमभिप्पाय, जाणिय तुटेण पुंडरीयरना । दिन्नाऽणुन्ना जंभे, पडिहासइ तं करेह ति ॥६३२२॥ एवंविहं अकिञ्च', काउ' केवच्चिर' वयं कालं । जीविस्सामो त्ति पयं-पिऊण संजायवेरग्गा ॥६३२३॥ खुड्डगकुमारमूले, सव्वे वि य तकखणेण पव्वइया । तेहिं च सह महप्पा, विहरइ सो सयलजणपुञ्जो ॥६३२४॥ इय एयनिदंसणओ, अस्संजमसंजमे पडुच्च तुमं । अरइरईओ वि करेसु, खमग! मणवंछियऽत्थकए ॥६३२५।। चोदसमपावठाणग-मेवं लेसेण साहिउ' एत्तो। पेसुन्ननामधेयं, पन्नरसमं पि हु परिकहेमि ॥६३२६।। पच्छन्नं चिय जमऽसंत-संतपरदोसपयडणसरूवं । पिसुणस्स कम्ममिह तं, भन्नइ लोगम्मि पेसुन्नं ॥६३२७॥ एयं च मोहनढो, कुणमाणो सुकुलसंपसूओ वि । चाई वि मुणी वि जणे, कित्तिजइ एस पिसुणो ति॥६३२८॥ तहा १ सद्धि पाठां० । ॥४८८॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy