________________
संवेग- II रंगसाला
N
नर्तिकागीतिश्रवणेन | क्षुल्लककुमारस्य पुनः वैराग्यप्राप्तिः ।
॥४८७॥
वञ्चिहिसि किंतु पुंडरीय-भूवइ होइ ते महल्लपिया। पिउणामं मुई, दरिसेन्जासि य तस्स इमं ॥६३०३॥ जेणं स तुज्झ रज, परियाणित्ता पणामइ अवस्सं । एवं ति पवजित्ता, विणिग्गओ खुड्डगकुमारो ॥६३०४॥ कालक्कमेण पत्तो, साकेयपुरम्मि राइणो गेहे । तव्वेलं पुण बट्टइ, पेच्छणयं अच्छरियभूयं
॥६३०५॥ कल्ले पेच्छिस्सं भू-वई ति संचितिऊण तत्थेव । आसीगो नट्टविहि, एगग्गो दठुमाऽऽरद्धो ॥६३०६॥ तत्थ य सव्वंपि निसं, पणच्चिउ नट्टिया परिस्संता। ईसि निदायंती, जणणीए पभायसमयम्मि ॥६३०७॥ विविहकरणप्पओगाऽ-भिरामसंजायरंगभंगभया। गीईगाणमिसेणं, सहस च्चिय बोहिया एवं ॥६३०८।। "सुट्ठ गाइयं सुठ्ठ वाइयं, सुठु नच्चियं सामसुंदरि!। अणुपालिय दीहराइयाउ, सुमिणंऽते मा पमायए" ॥६३०९॥ सोच्चेमं चेल्लणं, कंबलरयणं पणामियं तीए । कुंडलरयणं नरवइ-सुएण तह सत्थवाहीए ॥६३१०।। सिरिकताए हारो, कडगो जयसंधिणा अमच्चेण । रयणंऽकुसो य मिठेण, लक्खमुल्लाई सव्वाई ॥६३११॥ अह भावजाणणट्ठा, रन्ना पढम पि खुड्डगो भणिओ। कीस तए दिन्नमिमं ति, तेण तो सव्ववुत्तंतो ॥६३१२॥ मूलाउ चिय कहिओ, ता जाव समागओ म्हि रजकए । गीइं इमं निसामिय, संबुद्धो विगयविसइच्छो ।।६३१३।। पव्वजाथिरचित्तो, जाओ म्हि अओ इमीए गुरुणो ति। कंबलरयणं दिणं, पञ्चभिजाणित्तु तं च निवो ॥६३१४।। जंपेइ वच्छ ! गेण्हसु, रजमिमं चेल्लएण पडिभणियं । आउयसेसम्मि कि, चिरसंजमविहलणेणिण्डिं ॥६३१५॥ अह नियपुत्तप्पमुहा, भणिया रन्ना कहेह तुम्हाणं । दाणम्मि कारणं कि, तो वुत्तं रायपुत्तेण ॥६३१६॥
॥४८७॥