________________
संवेगरंगसाला
मुनिप्रद्विष्टब्राह्मणानां यक्षकोपेन मुनेः क्षमायाचनम् ।
॥४८॥
जलणो वि पावहेऊ, कह तम्मि निवेसियं सुहं कुणउ । पिउणो वि परभवगया, इह दिन्नं कह णु गिण्हंतु ॥६२२६॥ १नच्चा य पडिकुद्धो त्ति, जायकोवा तओ मुणि हन्तु। दंडकसालेठुकरा, सव्वत्तो धाविया विप्पा ॥६२२७॥ छिन्नतरुणो ब्व ताणं, निवाडिया केवि तत्थ जकखेण । अन्ने पहरेहि हया, अन्ने पुण वामिया रुहिरं ।।६२२८॥ एवं विहं अवत्थं, संपत्ते पेच्छिऊण ते सव्वे । भयवेवमाणहियया, भट्टा भणिउ समाढत्ता ॥६२२९॥ एसो सो जेण तया, सयंवरा उवणया अहं चत्ता । जो सिद्विवहूरत्तो, नेच्छइ सुरसुंदरीओ वि ॥६२३०॥ अइयोरतवपरक्कम-वसीकयाऽसेसतिरियनरदेवो। तेलोकपणयचलणो, नाणाविहलद्धिसंपन्नो
॥६२३१॥ जियकोहमाणमाओ, जियलोहपरीसहो महासत्तो। सूरो व्व दूरपसरत-पावतमनियरनिद्दलणो ॥६२३२॥ जलणो ब्व दहइ भुवणं, कुविओ तं चेव रक्खए तुट्ठो। ता एवं तजिता वच्चिस्सह मच्चुवयणम्मि ॥६२३३॥ चलणेसु निवडिऊणं, एयं तोसेह महरिसिं तम्हा । इय सुणिय रुद्ददेवो, सभारिओ भणिउमाऽऽढतो ॥६२३४॥ रागाऽऽइएहि जं मे अवरद्ध तं खमाहि २णे भयवं । पणिवइयवच्छल चिय, भवंति लोगम्मि वरमुणिणो ॥६२३५।। अह ते मुणिणा भणिया, संसारनिबंधणस्स कोवस्स । को अवगासं देजा, विसेसओ मुणियजिणवयणो॥६२३६॥ नवरं मम भत्तिपरायणस्स, जकखस्स विलसियं एयं । ता तं चेव पसायह, कुसलत्तं पाउणह जेण ॥६२३७।। ताहे बहुप्पयारेहि, जकूरखमुवसामिऊण भत्तीए । साहु हरिसवसुग्गय-रोमंचा माहणा सव्वे ॥६२३८॥
१ उज्झा पाठां० (बुवा)। २ अम्माकम् ।
सं.२,४१
था
॥४८१॥