________________
संवेगरंगसाला
॥४८२॥
रुद्दो व्व अजसम समं, पावइ तेरसमपावठाणाओ । अंगरिसी विव तव्विरय - माणसो लभइ कल्लाणं तद्दाहि—
॥६२५३॥
॥६२५४॥
।।६२५५।।
॥६२५६॥
चंपाए नगरीए, अज्झावगकोसियाजपासम्म । अंगरिसी रुद्दो वि य, धम्मेण पति दो सीसा आणत्ताऽणज्झाए, ते पुण तेणं अरे उवणमेह । एकेक कडहारग - मज्डवीहि तो लहु अञ्ज पईए च्चिय सरलो, तहत्ति पडिवजिऊण अंगरिसी । अडवीए कट्ठाणं, आणयणट्ठा गओ तुरियं रुद्दो य दुट्ठसीलो, गेहाउ नीहरित डिभेहि । सह कीलिउमाऽऽरहो, जाए य विगालसमयम्मि चलिओ अडवीत्तं, दूरे दिट्ठो य गहियकट्ठेभरो। इंतो सो अंगरिसी, अविहियकजो त्ति तो भीओ ।। ६२५७।। तद्देसगामिणि कट्ट - हारिणि मारिऊण जोइजसं । थेरि तकट्ठेभरं, घेत्तणं तं च गत्ताए ।।६२५८।। पक्र्खिविऊणं सिग्धं, समागओ भइ कवडसीलो सो । उज्झाय ! सज्झसकरं, चरियं तुह धम्मसीसस्स ||६२५९॥ अज समत्थं पि दिणं, रमिउ इण्डिं च मारिउ थेरिं । तकट्टभरं घेत्तुं जवेण सो एड अगरिसी ॥६२६० ॥ जइ पत्तियह न तुब्भे, आगच्छह ता जहा निदंसेमि । जमऽवत्थं उवणीया, जहि च खित्ता य सा थेरी ॥ ६२६१ ॥ एवं भणमाणम्मि, कट्टभरं घेतुमाऽऽगओ झत्ति । अगरिसी कुद्वेणं, भणितो अज्झावगेण तओ आ पाव ! अकिञ्चमिमं, काउ' अञ्ज वि तुमं गिहे एसि । अवसर दिट्ठिपहाओ, पञ्जत्तं तुज्झ पाढेण
१ काष्ठभारकम् ।
।।६२५२॥
॥६२६२॥ ॥६२६३ ||
अभ्याख्यानविषये रुद्रस्य असत्यकथनेन
अङ्ग : गृहात् निष्कासनम् ।
॥४८२ ॥