SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ संवेगरंगसाला यक्षगृहीतमुक्तकन्यायाः रुद्रदेवस्य दानं तस्य यज्ञे मुनेः भिक्षायै आगमनं च। ॥४८०॥ अह तिव्वाऽमरिसेणं, जकूखेणऽच्छाइऊण मुणिरूवं । उब्बूढा वेलविया य, सव्वरयणि पि सा तेण ॥६२१३॥ सुमिणं व मन्नमाणी, पभायसमयम्मि सोगविहुरंगी। पिउणो गया समीचं, सिट्ठो सव्वो य वुत्ततो ॥६२१४॥ २आदन्नो नरनाहो, मुणियसरूवेण रुद्ददेवेण । उवरोहिएण भणियं, देव ! इमा साहुणो पत्ती ॥६२१५॥ तेण विमुक्का कप्पइ, पणामि तुम्ह बंभणाणं ति । पडिवन्नमिमं रना, दिना तस्सेव सा तत्तो ॥६२१६॥ अह सो तीए सद्धि', विसयनिसेवणपरो गमइ कालं । अन्नम्मि य पत्थावे, जन्नो तेणं समारतो ॥६२१७।। तत्थाऽऽगया य बहवे, वेयऽत्थवियकूखणा उवज्झाया। बहुभट्टचट्टचडयर-सहिया देसंतरेहितो ॥६२१८॥ अह सो मायंगमुणी, भिकूरखकए तत्थ जन्नवाडम्मि । सिद्धबहुभेयभत्ते, समागओ मासपारणए ॥६२१९॥ तं च तवकिसियकाय, पंतोवहियं मलीमसं लुक्ख । दळूण धम्मदुट्ठा, बहुप्पयारं पहसमाणा ॥६२२०॥ जंपेन्ति भट्टवट्टा!, कीस तुम एत्थ आगओ पाव!। इन्हिं चिय एयाओ, थामाओ लहु विणिस्सरसु ॥६२२१।। एत्यंतरम्मि जकूखो, रिसिणो देहम्मि पविसि भणइ । भिकखऽत्थमागतो हं, तत्तो विप्पेहि पडिभणियं ॥६२२२।। जाव दिएहि न भुत्तो, पढमं जलणम्मि जाव न वि छुढो। ताव न दिजइ एसो, सुद्दाणं वच्च तं समण! ॥६२२३।। जह कालम्मि सुखेत्ते, विहिणा बीयं सुवावियं फलयं । जायइ तह पिइबंभण-जलणम्मि णिवेसियं दाणं ॥६२२४॥ अह मुणिणा ते भणिया, जाइमित्तण हो ति नो विप्पा । तुम्हारिस व्व पावा, हिंसाऽलियमेहुणाऽऽसत्ता ॥६२२५॥ १ वेलविया = वञ्चिता = विडम्बिता इत्यर्थः । २ आदन्नो = व्याकुलीभूतः । ॥४८०॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy