________________
संवेग
रंगसाला
1189411
॥६१८५॥ ॥६१८६॥
॥६१८७॥
पत्ते य वसंतमहे, पाणपणच्चणपराण सयणाणं । मज्झाओ निच्छूढो, कुणमाणो भंडणं सो य परमविसाओवगओ, पासठिओ पवरविविहकीलाहि । अभिरममाणो सयणे, पेच्छंतो अच्छए जा ताव मसिमेहसामो, समागओ गयकरोवमो सप्पो । तत्थ परसे वावा - इओ य लोगेण मिलिऊण अह खणमेत्तम्मि गए, तहेव अवरो समागओ सप्पो । नवरमऽविसोत्ति काउ, केणऽवि वावाइओ नेव ||६१८८ ।। एयं च पेच्छिऊणं, बलेण परिचितियं ध्रुवं सव्वो । असुहसुहं लभइ फलं, नियदोसगुणोचियं तम्हा ॥६१८९॥ “reगेणेव होय, पावइ भद्दाणि भद्दओ । सविसो हम्मइ सप्पो, निव्विसो तत्थ मुच्च" ॥६१९०॥ किं' चोज दोसपरा, पराभविज्जति जं निएहि पि । ता उज्झिऊण दोसे, इहिं पि गुणे पयासेमि ॥६१९१॥ एवं भावेमाणो, धम्मं सोऊण साहुमूलम्मि । भववासादुव्विग्गो, मायंगमहामुनी जाओ छट्ठमदसमदुवालसऽद्ध-मासाऽऽविहितवनिरओ । विहरंतो स महप्पा, पत्तो वाणारसिपुरीए
॥६१९२॥
॥६१९३॥
॥६१९४॥
॥६१९५।।
गंडीत दुगजकूखस्स, मंदिरे ति दुगम्मि उज्जाणे । वुत्थो य तं च जकूखो, भत्तीओ पज्जुवासे अन्नम्म य पत्थावे, उज्जाणंतर निवासिजकूखेण । आगंतूणं गंडी - ति दुगजकूखो इमं वुत्तो हे भाय ! किन्न दीससि, तेणं भणियं इमं मुणिवरिहं । नीसेसगुणाऽऽहारं, निच्च चिट्ठामि थुणमाणो ॥६१९६॥ दट्ठं मुणिस्स चेहूं, परितुट्ठो सो वितिदुगं भणइ । तं चिय मित्त! कयत्थो, जस्स वणे वसइ एस मुणी ।।६१९७।। मज्झवि वसति मुणिणो, उज्जाणे ता खणं तुमं एहि । गंतु समगं ते वि हु, वंदामो तो गया दो वि ।।६१९८।।
प्रव्रज्यास्वीकारः यक्षकृता सेवा च ।
॥४७८ ॥