SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ संवेगरंगसाला शङ्खनृपस्य प्रव्रज्या, पुरोहितस्य प्रव्रज्या, जातिमदेन मातङ्गकुले उत्पत्तिः च । ॥४७७॥ महुराए नगरीए, संखो भूमिवई महाभागो। परिचत्तसव्वसंगो, सुगुरुसमीवम्मि पब्वइओ ॥६१७१॥ कालक्कमेण अहिगय-सुत्तऽत्थो सो महिं परियडतो। तियचच्चराऽभिरामे, गजउरनगरम्मि संपत्तो ॥६१७२।। भिकूखपविद्वेण य तेण, गूढसिहिकलियपहसमीवत्थो। पुट्ठो पुरोहिओ सोम-देवनामो पहेणिमिणा ॥६१७३।। किमऽहं बच्चामि ततो, हुयवहमग्गेण वच्चमाणमिमं । डज्झत पेच्छिस्सं ति, चितिउ तेण भणियमिमं ॥६१७४॥ बच्चसु भयवं ! ति मुणी, इरिउवउत्तो य गंतुमाऽऽरद्वो। ओलोयणढिओ अह, पुरोहिओ सणियसणियं तं ॥६१७५॥ वोलेंत पेच्छित्ता, तेण पहेणं गओ तओ सिसिरं । तं उवलंमिय विम्हइय-माणसो इय विचिंतेइ ॥६१७६।। धिद्वी! पाविट्ठो हं, जेणाऽणुद्वियमिमं महापावं । दट्ठव्यो य महप्पा, सो जस्स तवप्पभावेण ॥६१७७।। जलणाऽऽउलो वि मग्गो, झडत्ति हिमसलिलसीयलो जाओ। विम्हयकरचरियाणं, महाऽणुभावाण किमऽसझ॥६१७८॥ एवं परिभातो, गओ समीवे तवस्सिणो तस्स । नमि च भावसारं, णियदुच्चरियं निवेदेइ ॥६१७९॥ मुणिणा वि य जिणधम्मो, परूवियो वित्थरेण से मया । तं सोचा पडिबुद्धो, पब्वइओ सो समणधम्मं ॥६१८०॥ पालेइ जहाविहिणा, नवरं नो कहवि जाइमयमेसो। उज्झइ निसुणतो वि हु, तस्स विवागं महाभीमं ॥६१८१।। पज्जते मरिऊणं, उववन्नो भासुरो सुरो सग्गे । तत्तो चुओ समाणो, तीरम्मि तियससरियाए जाइमयाऽवलेवा, मायंगकुले सुओ सपुष्पन्नो । बलनामो गयरूवो, नियबंधूणं पि हसणिजो ॥६१८३॥ अच्चतकलहकारी, उब्वियणिजो महापिसाउ व्व । दोसेहि य देहेण य, कमेण वुढिं समऽणुपत्तो ॥६१८४॥ ॥४७७॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy