________________
संवेगरंगसाला
॥४७१ ॥
ताहि—
सिरिखिहपट्टियपुरे, अरहन्नयअरिहमित्तनामाणो । अवरोप्परदढपणया, निवसंति भाउणो दोन्नि ॥६०९३॥ जेस्स गेहिणीए, तिब्बऽणुरागाए एगसमयम्मि । अम्भस्थिओ कणिट्ठो, पडिसिद्धा तेण सा बहुसो ॥ ६०९४ || तह वि हु उवसग्गंती, भणिया कि नियसि भाउगं न हु मे । तो तीए भतारो, विणा सिओ अणत्थसीलाए । ६०९५ ।। पच्छा भणिओ एवं पि कीस नो इच्छसि त्ति तो तेणं । तत्तो भाइविणासं, विणिच्छिउ गिहविरत्तेण ||६०९६ || गहिया जिणपव्वञ्ज, साहूहि' समं च विहरिओ बहिया । इयरी अट्टवसट्टा, सुणिगा मरिऊण उप्पन्ना ||६०९७|| गामम्मि जत्थ सुणिगा, सा वट्ट तत्थ चैव विहरंतो । समणगणेण समेओ, समागओ अरिहमित्तो वि ।।६०९८ ।। तो पुत्रमवसगा, सा सुणिगा तस्स न मुयइ समीवं । उवसग्गो त्ति निसाए, ताहे नट्ठो अरिहमित्तो ।। ६०९९ ।। इयरी वि तव्विओगेण, मरिय अडवीए मकडी जाया । सो वि महप्पा कहमऽवि, तमेव अडविं समऽणुपत्तो ॥ ६१०० ॥ दिट्ठो य मकडीए, लग्गा कंठम्मि पुव्वपेमेण । मोयाविओ य कहमऽवि, सेसमुणीहि पलाणो सो ॥६१०१ ॥ सा पुण तव्त्रिरहम्मि, मरिऊणं जखिणी समुप्पन्ना । तच्छिड्डाई विमग्गई, विहरंतं तं च नीरागं हसिऊण तरुणसमणा, भणति धन्नोऽसि अरिहमित्त ! तुमं । जं च पिओ सुणियाणं, वयंस ! गिरिमकडीणं च एवं कयपरिहासो वि, निक्कसाओ स अवरसमयम्मि । जलपवह मऽइकमिउ, पसारिउ दीहरं जंघ जा गंतु आरहो, ता गतिभेएण लगछिड्डाए । पुत्र्वपरुट्टाए ज - क्विणीए से ऊरुओ छिन्नो
६१०२ ||
।।
॥६१०३ ॥
॥६१०४॥ ॥६१०५।।
| अर्हनकस्य भार्यायाः अर्हन्मित्रस्योपरि रागः रागेण शुनिका दिभवाः
च ।
॥४७१॥