________________
संवेगरंगसाला
प्रेम्णः दुःखहेतुत्वं तत्यागस्य सुखहेतुत्वं च।
॥४७०॥
एवं धणधन्नेसु', सुवष्णरुप्पेसु खेत्तवत्यूसु। दुपयचउप्पयविसए य, बद्धरागो कए ताण
॥६०८०॥ हिंडइ देसा देसं, पवणुधुयसुक्कपत्तसमचित्तो। सारीरमाणसाऽसंख-तिकखदुक्खाई अणुहवइ ॥६०८॥ कि बहुणा भणिएणं ?, जं जं जीवाण जायइ जयम्मि । दुख सुतिकूखवियणं, तं तं रागफलं सव्वं ॥६०८२॥ जं.देसचायवट्टण-निप्पीसणयं च कुंकुमस्सावि । जं वा मंजिट्ठाए, कंडुप्पाडाऽऽइकढणंऽतं ॥६०८३॥ जवणकंडणपायाऽऽइ-मद्दणं जं च किर कुसुभस्स । तं दवओ वि रागस्स, चेव दुविलसियं जाण ॥६०८४॥ एवं तदारेणं, दुक्ख दुखेण अट्टरोदाई । तेहिं च होइ देही, इहपरलोगे य दुहभागी ॥६०८५।। सयलाऽसमंजसकरो, रागो चिय अत्थि जइ जियाणेको। ता पजत्तं संसार-हेउजालेण अवरेण ॥६०८६॥ रागाऽईहि य वत्थु, इओ तओ साहिऊण य किलेसा । जह जह तमऽणुभवेइ, तह तह परिवडूढइ रागो॥६०८७।। जइ बिंदुहि भरिजइ, उदही तिप्पेज १विधणेहि सिही। तो रागतिसापरिगय-पुरिसो वि लभेज इह तित्ति ॥६०८८॥ न य पुण केणाऽवि इम, दिटुं व सुयं व एत्थ लोगम्मि । ता तविजए जत्तो, जुत्तो काउ सइ विवेगे ॥६०८९॥ जं जं जीवाण जयम्मि, जायए सुहमुयारमऽणुबंधि । तं तं दुजयरागारि-विजयविष्फुरियमऽकूख'ड' ॥६०९०॥ एयस्स पुरो रेहइ, न य दिव्यं माणुसं व वरसोक्ख । लेसेण वि उत्तमरयण-रासिणो कायमणिउ व्य॥६०९१॥ इह पेजपावठाणग-दोसे अरिहन्नयस्स किर भला । नायं तप्पडिवखे, तद्दियरो चिय अरिहमित्तो ॥६०९२॥
१ विंधणेहिं = वा इंधणेहिं ।
॥४७॥