________________
संवेगरंगसाला
कपिलस्य वेदपठनार्थ श्रावस्त्यां गमनम् ।
॥४६६॥
लोभो सव्वविणासी, लोभो परिवारचित्तभेयकरो। सव्वाऽऽवइकुगईणं, लोभो संचाररायपहो ॥६०२८॥ एयदारेण नरो, घोरं पावं पवंचिउँ सुचिरं । अविहियतप्पडियारो, परियडइ भवकडिल्लम्मि ॥६०२९॥ जो पुण लोभविवागं, नोऊण विवेगओ महासत्तो। तबिवरीयं चिट्ठइ, उभयभवसुहाऽऽवहो स भवे ॥६०३०॥ एत्थ य पावट्ठाणे, दिटुंतो होइ माहणो कविलो। जो चडिओ कोडीए, कणगस्स दुमासगऽत्थी वि ॥६०३।। तप्पडिवकूखे वि हु खविय-सयलपस्थूिलसुहमलोभंसो। सो चिय दिटुंतपयं, संपावियकेवलाऽऽलोगो॥६०३२॥ तहाहिकोसंबीनयरीए, जसोयनामाए माहणीए सुओ। कविलो नामेणाऽऽसी, लहुयस्स वि तस्स किर जणगो॥६०३३।। पंचतं संपत्तो, पियसमवयसं विभूतिसंपन्नं । माहणमध्वरं दटुं, से जणणी संभरियनाहा ॥६०३४॥ रोविउमाऽऽढत्ता पु-च्छिया य कविलेण रुयसि कि अम्मो!। तीए पयंपियं पुत्त!, पउरमिह रोवियव्वं मे ॥६०३५।। तेण भणियं किमत्थं ?, तीए वुत्तं तुमम्मि जायम्मि । वच्छ ! विभूई निहणं, गया तहा जह य एस दिओ ॥६०३६।। तह तुज्झ पिया वि पुरा, विभूइमं आसि तेण वञ्जरियं । केण गुणेणं तीए, पयंपियं वेयकुसलत्ता ॥६०३७॥ सामरिसेणं कविलेण, भासियं तं अहं पि सिकूखामि । तीए भणियं एवं, करेसु गंतूण सावत्थिं ॥६०३८॥ पिइमित्तइंददत्ताऽ-भिहाणअज्झावगरस पासम्मि । इह अत्थि वच्छ ! सम्मं, न तुज्झ सिकूखावगो को वि ॥६०३९।। एवं ति सो पवजिय, सावत्थिपुरीए इंददत्तस्स । पासम्मि गओ पुट्ठो य, तेण कहिए य वुत्तंते ॥६०४०॥
॥४६६॥