________________
का
संवेगरंगसाला
लोभपापस्थानस्वरूपम् ।
॥४६५॥
मायासीलत्तेणं, तीए भणियं न किपि भंते ! ई। विजाबलं पजॅजेमि, किंतु सयमेह एस जणो ॥६०१५।। एवं सा मायावस-विहुणियाराहणाफला मरिउ । सोहम्मे एरावण-सुररमणीभावमऽणुपत्ता ॥६०१६॥ इय दोसे दिढतो, निद्दिवो ताव पंडरजाए । दोसगुणेसु य पुब्यो-वइट्ठवणिए निदंसेमि
॥६०१७॥ अवरविदेहे दो वणि-यवयंसा माइउज्जुगत्तेण । ववहरि चिरकालं, दो वि मया भरहवासम्मि ॥६०१८॥ उज्जुगभावो मिहणत्तणेण, अवरो य हथिभावेण । उप्पन्ना कालेणं, परोप्पर सणं जायं ॥६०१९।। मायावसविढवियआभि-योगकम्मोदएण अह करिणा । खंधम्मि विलइयं तं, मिहुणगमऽव्वत्तपीईए ॥६०२०॥ इय माइणो अणत्थं, तन्विवरीयस्स पेच्छिउंच गुणं । खमग ! तुमं निम्माओ, सम्मं आराहणं लहसु ॥६०२१॥ पावट्ठाणगमऽट्ठम-मेवं लेसेण संसियं एत्तो। लोभसरूवाऽऽवेयण-परमं नवमं पि कित्तेमि
॥६०२२।। जायइ जाओ वड्ढइ, जह पाउसजलहरो अहु'तो. वि । तह पुरिसस्स वि लोभो, जायइ पसरइ य पइसमयं ॥६०२३॥ लोमे य पसरमाणे, कजाऽकज' अचिन्तयन्तो य । मरणं पि हु अगणेतो, कुणइ महासाहसं पुरिसो ॥६०२४॥ अडइ गिरिदरिसमुद्दे, पविसइ दारुणरणंऽगणम्मि तहा। पियबंधवे नियं जी-वियं पि लोभा परिचयइ ॥६०२५।। किच
अच्चतमुत्तरोत्तर-समीहियऽत्थाऽऽगमे वि लोभवओ। तण्ह च्चिय परिवडूढइ, सुमिणे वि न जायए तित्ती॥६०२६॥ || लोभो अकूखयवाही, सयंभुरमणोदहि व दुप्पूरो । लामि'धणेण जलणो ब्व, वुढिमञ्च'तमऽणुसरइ ॥६०२७॥ |
॥४६५॥
|