________________
संवेगरंगसाला
बाहुबले
भरतोपरि कोपः | पश्चात्तापेन प्रव्रज्या च ।
॥४६२॥
अवि यपडतमत्तकुंजरं, हम्मन्तजोहनिब्भरं। पलायमाणकायरं, निभिन्नसंदणुक्करं
॥५९७६॥ मिलंतजोगिणीकुलं, वहंतलोहियाऽऽकुलं । कयंतगेहदारुणं, महाभएक्ककारण
॥५९७७॥ सराऽवरुद्धभूयलं, गइंददाणवद्दलं। पयट्टसूरमग्गणं, भमंततुट्ठमग्गणं
॥५९७८॥ पलोइउ रणंऽगणं, अणेगलोगमारणं । दयारसेकमाणसो, भणेइ सो महायसो
॥५९७९॥ हे भरह ! कि जणेणं, निरवराहेण मारिएणिमिणा । जुज्झामो तुममयं च, जेसिमज्वरोप्परं वेरं ॥५९८०॥ पडिवन्नमिमं भरहेण, जुज्झिउ ते तओ समाढत्ता । ता जाव बाहुबलिणा, सव्वत्थ विणिजिओ भरहो॥५९८१॥ तो सो चितइ चक्की, किमऽहं न भवामि एस चक्कहरो। जं भुयबलेण सव्वत्थ, णेण जिप्पामि इयरो व्व ॥५९८२॥ इय चितिरस्स भरहस्स, दंडरयणं फुरंततडितरलं । करकमलम्मि निलीणं, पयंडजमदंडदुप्पेच्छं ॥५९८३॥ अह बाहुबली तं तह, पलोइड विलसमाणकोहग्गी। दंडेण समं पि इमं, कि चूरेमि त्ति चितंतो॥५९८४॥ खणमेगं अच्छित्ता, मणागमुवलद्धसुद्धबुद्धीए । परिभाविउ पयत्तो, धिद्वी ! विसयाऽणुसंगस्स ॥५९८५।। जेणऽभिभृया सत्ता, मित्तं सयणं पिबंधवजणं पि । न गणंति तिणसमं पि हु, काउमऽकिच्चपि ववसंति ।।५९८६।। ता विसयवासणाए, निवडउ वजाऽसणि ति चिंततो। सयमेव विहियलोओ, निस्संगो सो महासत्तो ॥५९८७।। पव्वज घेत्तूणं, कह लहुभाऊण वंदणं काहं । सामिसमीवम्मि गओ त्ति, माणदोसेण तत्थेव ॥५९८८॥
॥४६२॥