________________
संवेगरंगसाला
मानकषायेण गुणानां हानिः बाहुबलिदृष्टान्तः च ।
॥४६१॥
कालाष्णुरूवकिरिया-रए य संविग्गगीयवरमुणिणो। माइट्ठाणाऽऽइपरा-यण त्ति खिसति जणपुरओ ॥५९६३॥ निययकिरियाऽणुरूवेण, वट्टमाणं ममत्तपडिबद्ध । निकुडिलं ति वयंता, पासत्थजणं च सलहंति ॥५९६४॥ एवं च असुहचेट्ठा, कम्मं बधति किपि तं बहुसो। जेण बहुतिकखदुक्खे, भमंति संसारकंतारे ॥५९६५॥ जह जह करेइ माणं, पुरिसो तह तह गुणा परिगलंति । गुणपरिगलणेण पुणो, कमेण गुणविरहियत्तं से ।।५९६६॥ गुणसंजोगेण विवजिओ य, पुरिसो जयम्मि धणुहं व । साहइ न इच्छियऽत्थं, उत्तमवंसुब्भवत्ते वि ॥५९६७॥ सपरोभयकजहरो, इह परलोए य तिकूखदुकुरखकरो। जत्तेण परिचत्तो, माणो दूरं विवेईहि ॥५९६८॥ ता सुंदर! चयसु तुमं पि, माणमऽणवजयं गवेसेतो। खविए पडिवकरवम्मि, सपकखसिद्धी जओ भणिया ।।५९६९।। एयम्मि अवगयम्मि, जरे व्व परमं सरीरसुत्थतं । जायइ तह एवं चिय, गुणकरमाऽऽराहणापत्थं ॥५९७०॥ सत्तमपावट्ठाणग-दोसेण किलेसिओ हु बाहुबली। सो चिय तओ नियत्तो, सहस चिय केवली जाओ ।।५९७१॥ तहाहितकूखसिलानयरीए, इकूखागकुलुब्भवो जयकखातो । बाहुबलि ति जहऽत्थो, उसभसुओ पत्थिवो आसि ॥५९७२।। भरहेण चक्कवइणा, अट्ठाणवइकणिट्ठभाऊसु। पव्वइएसु सेवं, अपडिच्छंतो स इय भणिओ ॥५९७३॥ परिचयसु लहु रज', अहवा आणापरायणो होसु । अज्जेव समरसजो, वट्टसु सवडम्मुहो अहवा ॥५९७४॥ एवं सोचा निपडिम-भुयबलोहामियऽन्नसुहडेणं । संगामो पारद्वो, तेणं चक्का हिवेण समं
॥५९७५॥
॥४६॥