SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ संवेगरंगसाला मानकपायस्वरूपम् । ॥४६०॥ माणतमभरऽकतो, कजाऽकज्जेसु मुज्झिउ' मूढो । बहुमन्नि अगुणिणो, गुणिणो अवमन्नि बहुसो ॥५९५२॥ गयबुद्धी गोट्ठामा-हिलो व्व पावो असेससुहमूलं । सम्मत्तकप्पतरुमऽवि, उम्मूलई मूलओ चेव ॥५९५३।। एवं नीयागोयं, माणऽधो कम्ममऽसुहमुवचिणिउं । नीएसु वि नीयतमो, परियडइ अणंतसंसारं ॥५९५४॥ तहाचइऊण वि किर संग, संपावित्ता वि चरणकरणगुणे । चरिऊणं पि तवाऽऽई, कट्ठाणुट्ठाणमऽच्चुग्गं ॥५९५५।। वयमेव चत्तसंगा, वयमेव बहुस्सुया वयं गुणिणो । वयमेव उग्गकिरिया, लिंगुवजीवी किमऽन्ने उ ॥५९५६॥ इय विलसमाणमाणाऽ-णलेण हद्वी! दहंति संतं पि। पुव्वपवन्नियनियगुण-वणसंड' अहह ! कट्ठमऽहो! ॥५९५७।। अन्नं चविवरीयवित्तिधम्मा, आरंभपरिग्गहाउ अनियत्ता । पावा सयं विमूढा, सेसं पि जणं विमोहित्ता ॥५९५८॥ हिंसति जीवनिवहं, करेंति कम्मं सयाऽऽगमविरुद्ध । तहवि य वहंति गव्वं, धम्मनिमित्तं इहं अम्हे ॥५९५९॥ सायरसरिद्धिगरुया, दव्वक्खेत्ताऽऽइकयममत्ता य । निययकिरियाऽणुरूवं, परूवयंता जिणमयं पि ॥५९६०॥ दव्वक्खेत्ताऽऽईण अणु-रूवम्मि बलवीरियपमुहे । संते वि जहासत्ति, अजयंता चरणकरणेसु ॥५९६१।। अबवायपयपसत्ता, पूइज्जता तहाविहजणेणं । अम्हे चेव इह त्ति, अत्तुकरिसाऽभिमाणाओ ॥५९६२॥ ॥४६॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy