________________
संवेगरंगसाला
।।४५९।।
एत्थंतरस्मि मणसा, जुज्झतेणं पसन्नचंदेणं । निट्ठियपहरणनिवहेण, सीसताणेण वि रिउस्स
।।५९३८।।
।।५९४२ ।।
॥५९४३॥
घायं कामणेणं, सीसे हत्थो निवेसिओ सहसा । लुंचियचिहुरचयम्मि य, तम्मि छिकम्मि उवउत्तो ॥ ५९३९ ॥ समणो हं ति विसायं कुणमाणो कि पि तं सुहं झाणं । पडिवन्नो स महप्पा, जेण लहु केवली जाओ ||५९४०॥ केवलिमहिमा य कया, संनिहियसुरेहि दुदुही पहया । पुठ्ठे च सेणिएणं, कि तूरखो इमो भयवं ! ||५९४१॥ भणियं जएकपहुणा, केवलिमहिमं पसन्नचंदस्स । देवा कुणति एए, विम्हओ सेणिओ ता पुत्राऽवरवयणाणं, विरोहमुब्भाविऊण पुच्छेइ । को नाह! इहं हेऊ, कहियं च जहट्ठियं पहुणा, इय मुणिय खबग ! तं कोह - विगमसंपत्तपसमरससिद्धी । सुपसन्नमाणसो तं विसुद्वमाऽऽराहणं लहसु ॥ ५९४४ || छठ्ठे पावट्ठाणं, परूवियं कोहनामधेयमिमं । माणाऽभिहाणमेत्तो य, सत्तमं किपि जपेमि माणो संतावयरो, माणो पंथो अणत्थसत्थाण | माणो परिभवमूलं, पियबंधुविणासगो माणो माणमहागहगहिओ, जसं च कित्ति च अत्तणो हणइ । थद्वत्तणदोसाओ, जायड़ अवहीरणाठाणं लहुयत्तणस्स मूलं, सोग्गइपहनासणी कुगइमग्गो । सीलसिलोच्चयवञ्ज, एसो माणो महापावो माण थद्धकाओ, अयाणमाणो हियाऽहियं अत्थं । अहमऽवि किमेत्थ कस्स वि, हीणो किं वा वि गुणवियलो ।।५९४९ ।। इय कलसबुद्धिवसगो, संजममूलं न कुव्र्वए विणयं । विणयरहिए ण नाणं, नाणाभावे य नो चरणं ॥ ५९५० ॥ चरणगुणविप्पीणो, पावेइ न निजरं जए विउलं । तयऽभावाउ न मोकुखो, मोकूखाऽभावे य किं सोकुख ।। ५९५१ ।।
।।५९४५ ।।
।।५९४८।।
॥५९४६॥ ॥५९४७॥
शुभभावेन प्रसन्नचन्द्रस्य केवलज्ञानं मानकषायस्वरूपं च ।
॥४५९॥