________________
संवेगरंगसाला
रचनाप्रयोजनम्
॥८॥
जह य अणतरजायं पि, किंपि कट्ठिट्ठगोवलाइदलं । साडणसंधणविहिणा, काऊण अवचिओवचियं ॥६॥ आकारंतरविहिणा, ठवेइ सुविसिट्ठमंदिरत्तेण । अइनिउणसुत्तहारो, तहेव अहयं पि उवउत्तो ॥६॥ सुयदिट्ठचिरपमेयं, कि पि पारद्धगंथपाउग्गं । गाहा-सिलोग-गाहऽद्ध-कुलगपमुहं परकयं पि ॥६९॥ अवणयणदाणविहिणा, कहिं पि काऊण अवचिओवचियं । दाराणुगुणत्तणं, एत्थ कत्थवि ठविस्सामि ॥७॥ सपबंधेसु य नियकच-गवचागत्थमवरकइरइयं । पक्खिवमाणो तक्करण-सचित्तजुत्तो वि होइ लहू ॥७१॥ केवलमुवयारकए, परेसिमेसो महं समारंभो । सो य सपरोभयउत्तीहि, जुत्तिजुत्तत्तणमुवेइ
॥७२॥ दीसइ य जेण सविसेस-गाहगे आगयम्मि वणियजणो । सपरोभयहट्टपयट्ट-भंडेविच्छईववहारी
॥७३॥ एसा य पत्थुयारा-हणेह संवेगरंगसालत्ति । भण्णइ विणिच्छियत्था, गुणनिष्फण्योण नामेण
॥७४|| एसा य जहा रणा, महसेणेणं नवल्लदिक्खेणं । ३जइगिहिविसया पुट्ठा, सिट्ठा जह गोयमेणं च
॥७५॥ जह तं सम्मं आराहिऊण, सो पाविही य नेव्वाणं । तह एत्थ कहिज्जंतं, अवहियचित्ता निसामेह ॥७॥ अत्थि धणधण्णपडिपुण्ण-पउरपुरगामनिवहरमणिज्जो । रमणिज्जरूवलावन्न-जुवइरेहन्तदिसिचक्को
॥७७॥ दिसिचक्कागयनेगम-कीरन्तविचित्तभूरिववहारो। ववहारज्जियबहुधण-जणकारियपवरसुरभवणो
॥७८॥ सुरभवणेतुंगसिंगग्ग-धवलधयनिवहभरियनहविवरो । नहविवरट्ठियखेयर-परिभावियरम्मयगुणाहो ॥७९॥ १ काष्ठेष्टकोपलादिदलम् । २०चर पाठां । ३ यतिगृहिविषया ।
॥८॥