SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ संवेगरंगसाला ॥९॥ रम्यगुणेाहरंजिय-पंथियकीरन्तवासपरिछा । कच्छो नाम जणवओ, जंबूदीवम्मि भरह ॥८०॥ ॥८१॥ ॥८२॥ ॥८३॥ ॥८४॥ ॥८५॥ गोविंदयागयो, बहुहलिओ पोगअज्जुणा जो य । एगहरिहलियअज्जुण - मवमन्नइ भारहं कहं पि तत्थ जुवइ व्व सुविया, दिणअरमुत्ति व्व पउरपहकलिया । सुविभत्तवन्नसन्ना, पञ्च्चक्खा सद्दविज्ज व्व जा वह गरुयपरिहा - सलिला उलसालवलयपरिक्खित्ता । जलनिहिजगड़वेढिय - जंबुद्दीवस्स समसीसिं जा निच्चपयट्टविसट्टन – कलगेयवढियाऽऽणैदा । परचकभयविमुक्का, कयजुगलीलं विडंबेड अइगुरूयरिद्धिवित्थरपरिगयजणदिजमाणदाणाए । वेसमणा वि हु मण्णे, जीए समणा व्व पडिहाइ सा हिमसेलसमुअल - महन्तपासायरुद्ध दिसिपसरा । सिरिमाला नामेगं; अहेसि नयरी सुरपुरि व्व पउमाणणाहिं सुपओहराहिं, वियसंतकुवलयच्छीहिं । बहिया पुक्खरिणीहिं, अन्तो नारीहिं जा सहइ ॥८७॥ बहुसाहियाओ विस्सुय—कइकुलकलियाओ काणणालीओ । बहिया अन्तो पवराओ, जीए छञ्जन्ति य सहाओ ॥८८॥ परमेक्को च्चिय दोसो, तीए पुरीए गुणालिकलियाए । खिप्पंति मग्गणा जं, परंमुहा २धम्मवतेहि निम्मलजसोवलंभे, अत्थित्तं संगई य साहूसु । रागो सुयम्मि चिन्ता, निच्च चिय धम्मकम्मम्मि ॥८६॥ ॥८९॥ 118011 १ यथा युवती संवृताङ्गोपाङ्गा भत्रति तथा नगरी अपि प्राकारेण सुवृता सुरक्षिता । २ धर्मवद्भिः मार्गणाः = याचकाः पराङ्मुखाः क्षिप्यन्ते इति विरोधो भासते अपि तु धर्मवद्भिः धनुर्वभिः मार्गणाः = बाणाःपराङ्मुखाः क्षिप्यन्ते इत्यर्थग्रहणेन विरोधपरिहारो भवति । नगरी वर्णनम् ॥९॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy